SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । दक्षिणभरते जीवा अष्टचतुःसप्तनव भवंति द्वादशकलाः । चापं षट्षट्सप्तशतनवसहस्रं च एककला || ७६९ ॥ दक्खिण | दक्षिणभरते जीवा अष्टचत्वारः सप्तनवयोजनानि द्वादशकलाश्च ९७४८१२ भवति । तच्चापं च षट्षदुत्तर सप्तसप्तसहित नवसहस्राणि एककला च ९७६६११ स्यात् ॥ ७६९ ॥ वेयते जीवा णभदुगस गदह सहस्सेगारकला । तेदालसगणभेकं पण्णरसकला य तच्चावं ॥ ७७० ॥ विजयाधते जीवा नभोद्विकसप्तदशसहस्रैकादशकला | त्रिचत्वारिंशत् सप्त नभः एकं पंचदशकलाश्च तच्चापं ।। ७७० ।। वेय । विजयार्धते जीवा नभोद्विकसप्तसहितदशसहस्राणि एकादशकला च स्यात् १०७२०११ तच्चापं त्रिचत्वारिंशत् सप्तनभः एकं पंचदशकलाश्च स्यात् १०७४३१५ ॥ ७७० ॥ मरहस्ते जीवा इगिसगचउचोद्दसं च पंचकला | चावं अडदुगपणचउरेक्कं एक्कारसकला य ।। ७७१ ॥ भरतस्यांते जीवा एक सप्त चतुश्चतुर्दश च पंचकलाः । चापं अष्टद्विकपंचचतुरेकं एकादशकलाः च ॥ ७७१ ॥ भरह । भरतस्यांते जीवा एक सप्त चतुश्चतुर्दश पंचकलाच १४४७११ स्यात् । तच्चापं अष्टद्विकपंचचतुरेकं एकादशकलाश्र्व स्यात् । १४५२८११ ॥ ७७१ ॥ हिमवण्णगंत जीवा दुगतिगणवच उदुगं कला चूणा । चावं णभतियदुगपणवीससहस्सं च चारिकला ॥७७२॥ हिमवन्नगांते जीवा द्विकत्रिकनवचतुर्द्वयं कला चोना । चापं नमस्त्रिद्विपंचविंशतिसहस्रं च चतुः कलाः ॥ ७७२ ॥ ३११
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy