SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०२ त्रिलोकसारे सोलेकट्ठिबिसटिगि णवेकदुगदोण्णिदुकदिणभदोण्णि । देउत्तरकुरुचावं जीवा बाणं च जाणेज्जो ॥ ७५७ ॥ षोडशैकषष्ठिद्विषष्ठयेकं नवैकद्विकद्वयद्विकृतिनभो द्वे । देवोत्तरकुरुचापं जीवा बाणं च ज्ञातव्याः ॥ ७९७ ॥ सोले । पुष्करार्धाल्पमहागजदंतानामायामो यथासंख्यं षोडशैकषष्ठिद्विषष्टयंकोत्तरैकयोजनानि १६२६११६ नवैकद्विकद्वयविकृतिशून्योत्तरद्वियोजनानि स्युः २०४२२१९ देवोत्तरकुर्वोश्चापं जीवा बाणं च वक्ष्यमाणप्रकारेण ज्ञातव्याः ॥ ७५७ ॥ अथ चापाद्यानयनप्रकारं गाथानवकेनाह;-- वक्खारवास विरहिय पढमे दुगुणिदे जुदे मेरुं । जीवा कुरुस्स चावं गजदंतायाममेलिदे होदि ॥७५८॥ वक्षारव्यासं विरहितं प्रथमे द्विगुणिते युते मेरौ । जीवा कुरोः चापो गजदंतायाममलिते भवति ॥ ७९८ ॥ वक्खार । वक्षारव्यासं ५०० भद्रशालाख्यप्रथमवने २२००० विरहितं कृत्वा २१५० एतद्विगुणीकृत्य ४३००० तत्र मेरुव्यासे १०००० युते सति कुरुक्षेत्रस्य जीवा प्रमाणं स्यात् । ५३००० उभयगजदंतायामे ३०२०९६९।३०२०९६ मिलिते सति कुरुक्षेत्रस्य चापो भवति ६०४१८१९ ।। ७५८ ॥ मेरुगिरिभूमिवासं अवणीय विदेहवस्सवासादो। दलिदे कुरुविक्खंभो सो चेव कुरुस्स बाणं च ॥७५९॥ मेरुगिरिभूमिव्यासं अपनीय विदेहवर्षव्यासतः । दलिते कुरुविष्कंभः स चैव कुरोः बाणः च ॥ ७५९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy