SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । २९३ तामिस्स । तामिश्र गुहं उत्तर भरतकूटं चरमं वैश्रवणं । इत उपर्थैरावतविजयार्धकूटानिसिद्धकूटं उत्तरार्थैरावतं तमिश्रगुहं मणिभद्रमतः ॥ ७३३ ॥ तो वेयकुमारं पुण्णादी भद्द खंडयपवादं । दक्खिणरेवतअद्धं वेसवणं पुग्वदो दुवेयढे ॥ ७३४ ॥ ततो विजयार्धकुमारं पूर्णादिभद्रं खंडप्रपातं । दक्षिणैरावतार्धं वैश्रवणं पूर्वतः द्विविजयार्धे ॥ ७३४ ॥ तो । ततो विजयार्धकुमारं पूर्णभद्रं खंडप्रपातं दक्षिणैरावतार्थं वैश्रवणं ९ एतानि कूटानि १८ भरतैरावतस्थयोर्विजयार्धयोः भवति ॥ ७३४ ॥ कंचणमयाणि खंडप्पवादए णडमाल तामिस्से । कमालो छकूडे वसंति सगणामवाणसुरा ॥ ७३५ ॥ कंचनमयानि खंडप्रपाते नृत्यमान: तामिश्रे । कृतमालः षट्कूटेषु वसंति स्वकनामवानसुराः ॥ ७३५ ॥ कंचण । तानि कूटानि कांचनमयानि, तत्र खंडप्रपातकूटे नृत्य - मालाख्यो व्यंतरदेवोस्ति । तामिश्रकूटे कृतमालाख्यः, इतरेषु षट्सु कूटेषु स्वकीयस्वकीय कूटनाम व्यंतरदेवा वसंति ॥ ७३५ ॥ अथ उक्तानां विजयार्धजिनालयानामुदयादित्रयमाह;कोसायामं तद्दलवित्थारं तुरियहीणको सुदयं । जिणगेहं कूडुवरिं पुव्वमुहं संठियं रम्मं ॥ ७३६ ॥ क्रोशायामं तद्दलविस्तारं तुरीयहीनक्रोशोदयं । जिनगेहं कूटोपरि पूर्वमुखं संस्थितं रम्यं ॥ ७३६ ॥ ।। कोसा | सिद्धकूटस्योपरि क्रोशायामं २००० तदर्धविस्तारं १०००। चतुर्थांश ५०० हीनक्रोशोदयं १५०० पूर्वमुखं रम्यं जिनेंद्रगेहं संस्थितं । ७३६ ———
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy