SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। १८. NNNN WWW प्रथमे जिनेंद्रगेहं देव्यो युवतिनामकूटेषु । शेषेषु कूटनामानः व्यंतरदेवा अपि निवसति ॥ ७२२ ॥ पढमं । तत्र प्रथमकूटे जिनेंद्रगेहं स्त्रीलिंगाख्यकूटेषु व्यंतरदेव्यो निवसंति । शेषेषु तत्र कूटनाम व्यंतरदेवा निवसति ॥ ७२२ ॥ वट्टा सव्वे कूडा रयणमया सगणगस्स तुरियुदया। तत्तियभूवित्थारा तदद्धवदणा हु सव्वत्थ ॥ ७२३ ।। वृत्ताः सर्वे कूटा रत्नमयाः स्वकनगस्य तुर्योदयाः । तावद्भविस्ताराः तदर्धवदना हि सर्वत्र ।। ७२३ ॥ वट्टा । ते सर्वे कूटाः वृत्ताः रत्नमयाः स्वकीयनगस्य चतुर्थाशोदयाः तावन्मात्रभूविस्तारास्तदर्धवदनाः खलु भवंति ॥ ७२३ ॥ तो सिद्ध महाहिमवं हेमवदं रोहिदा हिरीकूडं। हरिकंता हरिवरिसं वेलुरियं पच्छिमं कूडं ।। ७२४ ॥ ततः सिद्धं महाहिमवान् हैमवतं रोहिता ह्रीकूटं । हरिकांता हरिवर्ष वैडूर्य पश्चिमं कूटं ॥ ७२४ ॥ तो। पश्चिमं चरमं इत्यर्थः । शेषं छायामात्रमेवार्थः ॥ ७२४ ॥ सिद्धं णिसहं च हरिवरिसं पुव्वविदेह हरिधिदीकूडं। सीतोदा णाममदो अवरविदेहं च रुजगंतं ॥ ७२५ ॥ सिद्धं निषधं च हरिवर्ष पूर्वविदेहं हरिधृतिकृटं । सीतोदा नाम अतः अपरविदेहं च रुचकांतम् ॥ ७२५ ॥ सिद्धं । सिद्धं निषधं च हरिवर्ष पूर्वविदेहं हरिकूटं धृतिकूटं सीतोदा नाम अतोऽपरविदेहं चांतं रुचकं ॥ ७२५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy