SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। १७ wwwwwwwwwwwww अथैवं कृतेपि किमित्यत्राह;एवं सलागभरणे एवं णिक्खिवदु पडिसलागम्हि । रित्तीकदेवि भरिदे अवरेगं पडिसलागम्हि ॥ ३३॥ एवं शलाकाभरणे रूपं निक्षिपतु प्रतिशलाकायाम् । रिक्तीकृतेपि भृते अपरैकं प्रतिशलाकायाम् ॥ ३३ ॥ एवं । एवमेव शलाकाभरणे रूपं (एकं ) निक्षिपतु प्रतिशलाकाकुंडे रिक्तीकृतेपि भृते सति अपरैकं निक्षिपतु प्रतिशलाकाकुंडे ॥ ३३ ॥ अथैवं सत्यपि किमित्यत्राह;एवं सावि य पुण्णा एवं णिक्खिव महासलागम्हि । एसावि कमा भरिदा चत्तारि भरंति तलाले ॥३४॥ एवं सापि च पूर्णा एकं निक्षिप महाशलाकायाम् । एषापि क्रमामृता चत्वारि भ्रियते तत्काले ॥ ३४ ॥ एवं सा । एवमेव सापि च पूर्णेति एकं निक्षिपतु महाशलाकाकुंडे, एषापि क्रमाद्धृता तस्मिन्नेव काले चत्वारि कुंडानि भियंते ॥ ३४ ॥ अथैतावता भरणेन किमित्यत्राह;चरिमणवट्ठिदकुंडे सिद्धत्था जेत्तिया पमाणं तं । अवरपरीतमसंखं रूऊणे जेह संखेज्जं ॥ ३५ ॥ चरमानस्थितकुंडे सिद्धार्थाः याति प्रमाणं तत् । । अवरपरीतमसंख्यं रूपोने ज्येष्ठं संख्येयम् ॥ ३५ ॥ चरिम । चरमानवस्थितकुंडे सिद्धार्थाः यावंति प्रमाणानि तदवरपरीतासंख्यं । तत्र रूपे ऊने ज्येष्ठं संख्येयम् ॥ ३५ ॥ . अथैतदेव धृत्वा संख्यातानंतोत्पत्तिभेदप्रभेदं षोडशगाथयाह;अवरपरित्तस्सुवरि एगादीवड्डिदे हवे मज्झं । अवरपरित्तं विरलिय तमेव दादूण संगुणिदे ॥३६॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy