SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७४ त्रिलोकसारे छवीस । नगरादीनां संख्या यथाक्रमं षड्शितिसहस्राणि २६००० षोडशसहस्राणि १६००० चतुर्विंशतिसहस्राणि २४००० चत्वारिसहस्राणि ४००० अष्टचत्वारिंशत्सहस्राणि ४८००० नवनवतिसहस्राणि ९९००० चतुर्दशसहस्राणि १४००० अष्टाविंशतिसहस्राणि २८००० भवंति ॥ ६७५ ।। वइ चउगोउरसालं णदिगिरिणगवेढि सपणसयगाम । रयणपदसिंधुवेलावलइय णगुवरिट्ठियं कमसो ॥६७६॥ वृतः चतुर्गोपुरशालः नदीगिरिनगवेष्टयं सपंचशतग्रामं । रत्नपदसिंधुवेलावलयितः नगोपरि स्थितं क्रमशः ॥ ६७६ ॥ वइ । वृत्या वृतो ग्रामः चतुर्गोपुरशालयुतं नगरं नद्यद्रिवेष्ट्यं खेटं नगवेष्टितं खर्वडं पंचशतग्रामयुतं मडंबं रत्नानां स्थानं पत्तनं नदीवेष्टितो द्रोणः जलधिवेलावलयितः संवाह: नगोपरि स्थिता दुर्गाटवी क्रमशः ॥ ६७६ ॥ अथ विदेहदेशस्थोपसमुद्राभ्यंतरद्वीपस्वरूपमाह;छप्पण्णतरदीवा छव्वीससहस्स रयणआयरया। रयणाण कुक्खिवासा सत्तसयं उवसमुदम्हि ॥ ६७७ ॥ षट्पंचाशदंतरद्वीपाः षड़िशसहस्रं रत्नाकराः । रनानां कुक्षिवासाः सप्तशतानि उपसमुद्रे ॥ ६७७ ॥ छप्पण्णं । विदेहदेशस्थोपसमुद्रषट्पंचाश ५६ दंतग्वीपाः षविंशतिसहस्र २६००० रत्नाकराः रत्नानां क्रयविक्रयस्थानभूतकुक्षिवासाः सप्तशतानि ७०० भवंति ॥ ६७७॥ अथ मागधादित्रयाणां स्थानमाह;सीतासीतोदाणदितीरसमीवे जलम्हि दीवतियं । पुवादी मागहवरतणुप्पभासामराण हवे ॥ ६७८॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy