SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ... नरतिर्यग्लोकाधिकारः। २७१ तन्नामानि सीतोत्तरतीरात् प्रथमतः प्रदक्षिणतः । चित्रादिकूटपद्मादिमकूटौ नलिनः एकशैलकगः ॥ ६६६ ॥ तण्णामा । सीतानद्युत्तरतीरं प्रथमं कृत्वा प्रदक्षिणतस्तेषां वक्षाराणां विभंगनदीनां च नामान्याह। अथ चित्रकूटपद्मकूटनलिनैकशैलाख्याश्चत्वारो वक्षारपर्वताः ॥ ६६६ ॥ गाहदहपंकवदिणदी तिकूडवेसवणअंजणप्पादि । अंजणगो तत्तजला मत्तजलुम्मत्तजल सिंधू ॥६६७ ॥ . गाधद्रहपंकवतीनद्यः त्रिकूटवैश्रवणाञ्जनात्मादिः । अंजनकाः तप्तनला मत्तजला उन्मत्तजला सिंधुः ॥ ६६७ ॥ गाह । गाधवती ह्रदवती पंकवत्याख्यास्तिस्रो विभंगनद्यः । त्रिकूटवैश्रवांजनात्मांजनाख्याश्चत्वारः सीतादक्षिणदिस्थवक्षारपर्वताः । तप्तजलामत्तजलोन्मत्तजलेति तिस्रः तत्रस्थनद्यः ॥ ६६७ ॥ सडावं विजडावं आसीविस सुहवहा य बक्खारा । खारोदा सीतोदा सोदोवाहिणि णदी मज्झे ॥ ६६८॥ श्रद्धावान् विजटावान् आशीविषः सुखावहश्च वक्षाराः । क्षारोदा सीतोदा श्रोतोवाहिनी नद्यः मध्ये ॥ ६६८ ॥ सड्ढावं । श्रद्धावान् विजटावान् आशीविषः सुखावहश्चेति चत्वारोऽपरविदेहसीतोदादक्षिणदिस्थवक्षाराःक्षारोदासीतोदास्रोतोवाहिनी चेति तिस्रो नद्यो वक्षाराणां मध्ये संति ॥ ६६८ ॥ तो चंदसूरणागादिममाला देवमाल वक्खारा । गंभीरमालिणी फेणमालिणी उम्मिमालिणी सरिदा ततः चंद्रसूर्यनागादिममालदेवमालाः वक्षाराः । गंभीरमालिनी फेनमालिनी ऊर्मिमालिनी सरितः ॥ ६१९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy