SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे २६८ णीलु । नीलोत्तरकुरुचंद्वैरावतमाल्यवंत इत्येताः पंच निषधदेवकुरुसूरसुलसविद्युतः इत्येताः पंच सीतासीतोदयोः हदनामानि ॥ ६५७ ॥ इणिग्गम्मद रजुदा ते तप्परिवारवण्णणं चेसिं । परमव्व कमलगेहे नागकुमारीउ णिवसंति ॥ ६५८ ॥ नदीनिर्गमद्वारयुतानि तानि तत्परिवारवर्णनं चैषां । पद्ममिव कमलगेहेषु नागकुमार्यो निवसंति ॥ ६५८ ॥ इ । तानि सरांसि नदीप्रवेशनिर्गमद्वारयुतानि । एतेषां तत्परिवारवर्णनं च पद्मसर इव तत्रस्थकमलो परिमगृहेषु सपरिवारा: नागकुमार्यो निवसति ॥ ६५८ ॥ दुतडे पण पण कंचणसेला सयसयतदद्धमुद्यतियं । ते दहमुहा णगक्खा सुरा वसंतीह सुगवण्णा ॥ ६५९ ॥ द्वितटे पंच पंच कांचनशैलाः शतशततदर्धमुदयत्रयम् । ते हदमुखा नगाख्याः सुरा वसंति इह शुक्रवर्णाः ॥ ६५९ ॥ दुतडे । तेषां सरसां द्वितटे पंच पंच कांचनशैलाः तेषामुदयभूमुखव्यासा यथासंख्यं शत १०० शत १०० पंचाश ५० योजनानि च शैला ह्रदसंमुखाः । कथमेतत् । तदुपरिस्थनगरद्वाराणां हृदाभिमुखत्वात् । शुकवर्णास्तत्तन्नगाख्याः सुरास्तेषामुपरि वसति ॥ ६५९ ॥ अथ तत उपरि नदीगमन स्वरूपमाह; दहदो गंतूणग्गे सहस्सदुगणउदिदोणि बे च कला । दिदारजुदा वेदी दक्खिणउत्तरगभद्द सालस्स ॥६६० ॥ हृदत: गत्वा सहस्रद्विनवति द्वे च कले । नदीद्वारयुता वेदी दक्षिणोत्तरगभद्रशालस्य || ६६० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy