SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ त्रिलोकसारे हेममया । ते कूटा हेममयाः तेषामुदयभूव्यासी प्रत्येकं पंचशतयोजनानि तद्दलं २५० मुखव्यासप्रमाणं तेषां शिखरगृहेषु दिक्कन्या वसंति । तासां चेमानि नामान्यग्रे वक्ष्यमाणानि ॥ ६२६ ॥ मेहंकरमेहवदी सुमेहमेहादिमालिणी तत्तो। तोयंधरा विचित्ता पुप्फादिममालिणिंदिदया ॥६२७॥ मेघंकरा मेघवती सुमेघा मेघादिमालिनी ततः। तोयंधरा विचित्रा पुष्पादिममाला अनिंदितका ॥ ६२७ ॥ मेहंकर । मेघंकरा मेघवती सुमेघा मेघमालिनी ततस्तोयंधरा विचित्रा पुष्पमाला अनिंदिताख्याः स्युः ॥ ६२७ ॥ . अथ नंदनवापीस्वरूपं गाथात्रयेणाह;-- अग्गिदिसादोचउचउउप्पलगुम्मायणलिणिउप्पलिया वावीओ उप्पलुज्जल भिंगा छट्ठी दुभिंगणिभा ॥६२८॥ अग्निदिशः चतस्रः चतस्रः उत्पलगुल्मा च नलिनी उत्पलिका । वाप्यः उत्पलोज्जला भुंगा षष्ठी तु भंगनिभा ॥ ६२८ ॥ अग्गि । अग्निदिशः आरभ्य चतस्रश्चतस्रो वाप्यः संति । तासां नामानि उत्पलगुल्मा नलिनी उत्पला उत्पलोज्ज्वला भुंगा षष्ठी तु भंगनिभा ॥६२८॥ कज्जल कज्जलपह सिरिभूदा सिरिकंदसिरिजुदा महिदा। सिरिणिलयणलिणि णलिणादिमगुम्मिय कुमुदकुमदपहा कज्जला कजलप्रभा.श्रीभूता श्रीकांता श्रीयुता महिता । श्रीनिलया नलिनी नलिनादिमगुल्मी कुमुदा कुमुदप्रभा ॥६२९ ॥ कज्जल । कज्जला कज्जलप्रभा श्रीभूता श्रीकांता श्रीमहिता श्रीनिलया नलिनी नलिनगुल्मी कुमुदा कुमुदप्रभेति नामानि ॥ ६२९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy