SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २५५ ३८०० अपनयेत् २८०० एतत्सौमनसरुंद्रव्यास: स्यात् । उदयः प्रागानीतः। एतावदुदयस्य १ एनवद्धानौ । एतावदुदयस्य १८००० किमिति संपत्यापवर्तितं १८०० अथस्तनव्यासे २८०० अपनयेत् १००० एतन्मेरोमुखव्यासः स्यात् । एतावद्धानौ र एकोदये १ एतावद्धानौ १८०० किमिति संपातिते १८००० तत्रस्थोदयः स्यात् । चूलिकोदयभूमुखव्यासाः सर्वे मेरूणामग्रे वक्ष्यते ॥ ६१७ ॥ अथ मेरूणां वर्णविशेषं निरूपयति;णाणारयणविचित्तो इगिसद्विसहस्सगेसु पढमादो। तत्तो उवरि मेरू सुवण्णवण्णण्णिदो होदि ६१८ ॥ नानारत्नविचित्रः एकषष्ठिसहस्रकेषु प्रथमतः । तत उपरि मेरुः सुवर्णवान्वितः भवति ॥ ६१८ ॥ णाणा । मेरोः प्रथमत आरभ्य एकषष्टिसहस्रयोजन ६१००० पर्यंत नानारत्नविचित्रः ततः उपरि मेरुः सुवर्णवर्णान्वितो भवति ॥ ६१८ ॥ अथ नंदनादिषु स्थितभवननामादिकं गाथाद्वयेनाह;माणीचारणगंधव्वचित्तणामाणि वभवणाणि । णंदणचउदिसमुदओ पण्णासं तीस वित्थारो॥६१९॥ मानीचारणगंधर्वचित्रनामानि वृत्तभवनानि । नंदनचतुर्दिक्षु उदयः पंचाशत् त्रिंशत् विस्तारः ॥ ६१९ ॥ माणी । मानीचारणगंधर्वचित्रनामानि वृत्तभवनानि नंदने चतुर्दिक्षु संति । तेषामुदयः पंचाशयोजनानि, विस्तारस्तु त्रिंशद्योजनानि ॥६१९ ॥ सोमणसदुगे वजं वज्जादिप्पह सुवण्ण तप्पहयं । लोहिदअंजणहारिदपांडुरा दलिददलमाणा ॥ ६२० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy