SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारेmainwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww शिख १०५२१३ एतस्मिन्नचलरुंद्रे न्यूनयित्वा ५५२१३।३२१०१९ १४८४२१३।१४८४२२३।३२१०१६।५५२१३ अर्धीकृतप्रमाणं हिम २७६६६ महा १६०५३३ निष ७४२११र नील ७४२१११ रुक्मि १६०५१९ शिखरि २७६ र तत्तत्पर्वतस्योपरि दक्षिणोत्तराभिमुखं गत्वा अनु पश्चात्पूर्वीपरजलधिं स्पृष्टाः ॥ ५९८ ॥ अथ रक्तारक्तोदादीनां प्रणालिकादिप्रमाणमाह;गंगादुगं व रत्तारत्तोदा जिभियादिया सव्वे । सेसाणं पि य णेया तेवि विदेहोत्ति दुगुणकमा ॥५९९॥ गंगाद्विकं व रक्तारक्तोदा जिहिकादिका सर्वे । शेषाणामपि च ज्ञेयाः तेपि विदेहांतं द्विगुणक्रमाः ॥ ५९९ ॥ . गंगा । गंगाद्विकमिव रक्तारक्तोदयोर्जिबिकादिप्रमाणविशेषाः सर्वे शेषनदीनामपि वातप्रणालिकादयः सर्वेपि विदेहपर्यंतं द्विगुणक्रमा ज्ञेयाः ॥ ५९९ ॥ अथ तासां नदीनां विस्तारमाह;गंगदु रत्तदु वासा सपादछण्णिग्गमे विदेहोत्ति । दुगुणा दसगुणमंते गाहो वित्थार पण्णंसो ॥६०० ॥ गंगाद्वयोः रक्ताद्वयोः व्यासाः सपादषट् निर्गमे विदेहांतम् । द्विगुणा दशगुणा अंते गाधः विस्तारः पंचाशदंशः ॥ ६०० ॥ गंमदु । गंगाद्विकरक्ताद्विकयो«दनिर्गमव्यासाः सपादषड़योजनानि ६. अन्यासां नदीनां निर्गमव्यासाः विदेहपर्यंतं द्विगुणक्रमाः स्युः । सर्वासां नदीनामंते समुद्रप्रवेशे व्यासा दशगुणाः सर्वासां गाधस्तत्तद्विस्तारपंचाशदंशः स्यात् ॥ ६००॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy