SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २४१ N शेष १२ लब्धैकक्रोशं चार्धयेत् ।१५।३ एवं सति योजणतेवीसेत्यायुक्तमकं व्यक्तं भवति । या जिबिका प्रणालिका विविधमणिरूपा ॥ ५८३ ।। कोसदुगदीहबहला वसहायारा य जिन्भियारंदा । छज्जोयणं सकोसं तिस्से गंतूण पडिदा सा ॥ ५८४ ॥ कोशद्वयदीर्घबाहल्या वृषभाकारा च निह्विकारुंद्रा । षड्योजनं सकोशं तस्यां गत्वा पतिता सा ॥ ५८४ ॥ . कोस । कोशद्वयदीर्घबाहल्या वृषभाकारा कोशसहितषड्योजनरुंद्रा तस्याँ प्रणालिकायां गत्वा सा गंगा नदी पतिता ॥ ५८४ ॥ अथ प्रणालिकायाः वृषभाकारत्वमन्वर्थयति;-- केसरिमुहसुदिजिब्भादिट्ठी भूसीसपहुदिणो सरिसा। तेणिह पणालिया सा वसहायारेत्ति णिदिवा ॥५८५॥ केशरिमुखश्रुतिजिह्वादृष्टयः भूशीर्षप्रभृतयः गोसदृशाः। तेनेह प्रणालिका सा वृषभाकारा इति निर्दिष्टा ॥ ५८५ ॥ केसरि । मुखश्रुतिजिह्वादृष्टयः केसरिसदृक्षाः भूशीर्षप्रभृतयः गोसहक्षास्तेन कारणेनेह सा प्रणालिका वृषभाकारेति निर्दिष्टा ॥ ५८५ ॥ अथ पतितायास्तस्याः पतनस्वरूपं गाथापंचकेनाह;मरहे पणकदिमचलं मुच्चा कहलोवमा दहब्वासा । गिरिमूले दहगाहं कुंडं वित्थारसहि जुदं ॥ ५८६ ।। भरते पंचकृतिमचलं मुक्त्वा काहलोपमा दशव्यासा । गिरिमूले दशगाधं कुंडं विस्तारषष्ठियुतम् ॥ ५८६ ॥ भरहे । भरते पंचकृति २५ योजनमचलं मुक्त्वा काहलोपमा दशयो
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy