SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १२ . त्रिलोकसारे RAAAAAAAAAL बादालं षोडशकृतिसंगुणितं द्विगुणनवसमभ्यस्तम् । एकत्रिंशत्शून्यसहितं सर्षपमानं भवेत् प्रथमे ॥ २० ॥ बादालं । बादालं ४२ षोडशकृति २५६ संगुणितं द्विगुणनव १८ समभ्यस्तं एकत्रिंशत्शून्यसहितं सर्षपमानं भवेत् प्रथमे कुंडे ॥ २० ॥ अथैतद्गुणितफलमुच्चारयति; विधुणिधिणगणवरविणभणिधिणयण-बलद्धिणिधिखराहत्थी। इगितीससुण्णसहिया जंबूए लद्धसिद्धत्था॥२१॥ विधुनिधिनगनवरविनभोनिधिनयनबलर्द्धिनिधिखरहस्तिनः । एकत्रिंशच्छून्यसहिताः जंबो लब्धसिद्धार्थाः ॥ २१ ॥ विधु । एकनवसप्तनवद्वादशशून्यनवद्विनवनवनवषडष्टौ एकत्रिंशच्छून्यसहिताः जंबूद्वीपे लब्धसर्षपाः १९७९१२०९२९९९६८००००००००००००००००००००००००००००००० ॥ २१ ॥ सर्वेषां कुंडानां सिद्धशिखाफलमुच्चारयति;परिणाहकारसमं भागं परिणाहछहभागस्स । वग्गेण गुणं णियमा सिहाफलं सबकुडाणं ॥२२॥ परिणाहैकादश भागः परिणाहषष्ठभागस्य । वर्गेण गुणं नियमात् शिखाफलं सर्वकुंडानाम् ॥ २२ ॥ परिणा । परिधे ( ३ ल.) रेकादशमो भागः (१६ ल.) परिधैः 'षष्ठभागस्य वर्गेण ( है है ) गुणितो नियमात् शिखाफलं सर्वकुंडानां भवति ॥ अथ सिद्धफलस्य वासना कथमितिचेदाह । व्यासः त्रिगुणः परिधिः (३. ल.) व्यासचतुर्थाहत ( ३४१) स्तु क्षेत्रफलं परिध्यैकादशमभाग
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy