SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । हेमार्जुनतपनीयाः क्रमशः वैडूर्यरजत हेममयाः । एकद्विकचतुश्चतुर्द्विकैकशततुंगा भवंति हि क्रमेण ॥ १६६ ॥ २३५ हेम। हिमवर्णः अर्जुनवर्णः श्वेत इत्यर्थः । तपनीयवर्णः कुक्कटचूडछविरित्यर्थः वैडूर्यवर्णः मयूरकंठच्छविरित्यर्थः, रजतवर्णः हेममयः एते क्रमशः तेषां पर्वतानां वर्णाः एकशतः द्विशतः चतुःशतः चतुःशतः द्विशतः एकशत: क्रमेण तेषामुत्सेधा भवति ॥ ५६६ ।। इदानीं हिमवदादिकुलपर्वतानामुपरि स्थितह्रदानां नामान्याह; - पउममहापउमा तिगिंछा केसरि महादिपुण्डरिया | पुंडरिया य दहाओ उवरिं अणुपव्वदायामा ॥ ५६७। पद्म महापद्मः तिछि: केसरिः महादिपुंडरीकः । पुंडरीकश्च हृदा उपरि अनुपर्वतायामाः ॥ ९६७ ॥ पडम । पद्मो महापद्मस्तिगिंछः केसरिः महापुंडरीकः पुंडरीक इत्येते ह्रदास्तेषामुपरि पर्वतानुवर्त्ययामास्तिष्ठति ॥ ५६७ ॥ अथ तेषां ह्रदानां व्यासादिकं प्रतिपादयन् तत्रस्थांबुजानां स्वरूपं निरूपयति ;वासायामोगाढं पणदसदसमहदपव्वदुदयं खु । कमलस्सुदओ वासो दोविय गाहस्स दसभागो ॥ ५६८ ॥ व्यासायामागाधाः पंचदशदश महतपर्वतोदयाः खलु । कमलस्योदयः व्यासः द्वावपि गाधस्य दशभागौ ॥ ५६८ ॥ - वासा । तेषां ह्रदानां व्यासायामागाधा यथासंख्यं पंचगुणितदशगुणित - दशमभागहततत्तत्पर्वतोदयाः १०० २०० ४०० ४०० २०० १०० खलु । व्या ५०० = आ १००० वे १० तत्रस्थकमलस्योदयव्यासौ तु द्वावपि तत्तद्धदानां गाधदशमभागौ ज्ञातव्यौ ।। ५६८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy