SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१८ त्रिलोकसारे M wwwwwwwwwwwwwe तुरिय । तन्मानस्तम्भस्योपरि योजनचतुर्थाशयुक्त १ षड्योजनेषु ४ तस्याघश्च योजनचतुर्थाश ? वियुक्तषड्योजनेषु करण्डा न सन्ति । सौधमद्विके तौ मानस्तम्भौ भरतैरावततीर्थकरप्रतिबद्धौ स्याताम् ॥ ५२१ ॥ साणक्कुमारजुगले पुववरविदेहतित्थयरभूसा। ठविदच्चिदा सुरेहिं कोडीपरिणाह बारसो ॥ ५२२ ।। सानत्कुमारयुगले पूर्वापरविदेहतीर्थकरभूषाः । स्थापयित्वार्चिताः सुरैः कोटिपरिणाहः द्वादशांशः ॥ ५२२ ॥ साणक्कुमार। सनत्कुमारयुगले मानस्तम्भयोः पूर्वीपरविदेहतीर्थकरभूषाः स्थापयित्वा सुरैरर्चिता तन्मानस्तम्भधारान्तरं परिधद्वादशांशो भवति ॥ ५२२॥ अथ इन्द्रोत्पत्तिगृहस्वरूपमाह;पासे उववादगिहं हरिस्स अडवास दीहरुदयजुदं । दुगरयणसयण मज्झं वरजिणगेहं बहुकूडं ॥ ५२३ ॥ पार्वे उपपादगृहं हरेः अष्टव्यासदैयोदययुतम् । द्विकरत्नशयनं मध्यं वरजिनगेहं बहुकूटम् ॥ ५२३ ॥ पासे। तन्मानस्तम्भस्य पार्श्वे अष्टयोजनव्यासदैर्योदययुतं मध्ये द्विरत्नशयनयुतं हरेरुपपादगृहमास्ति। एतस्य पार्श्वे बहुकूटं वरजिनगेहमस्ति॥५२३॥ साम्पतं कल्पस्त्रीणामुत्पत्तिस्थानं गाथाद्वयेनाह;-- दक्खिणउत्तरदेवी सोहम्मीसाण एव जायते । तहिं सुद्धदेविसहिया छच्चउलक्खं विमाणाणं ॥५२४॥ दक्षिणोत्तरदेव्यः सौधर्मेशान एव जायते ।। तत्र शुद्धदेवीसहिता षटूचतुर्लक्षं विमानानाम् ॥ ५२४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy