SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। विप्रभृतिभिरिति किमित्याशंकामपनुदन्नाह;एयादीया गणणा बीयादीया हवंति संखेज्जा। . तीयादीणं णियमा कदित्ति सण्णा मुणेदव्वा ॥१६॥ एकादिका गणना द्वयादिकाः भवंति संख्याताः । त्र्यादीनां नियमात् कृतिरिति संज्ञा मंतव्या ॥ १६ ॥ एया। एकादिका गणना झ्यादिका संख्याता भवंति ज्यादीनां नियमात् कृतिरिति संज्ञा ज्ञातव्या । यस्य कृतौ मूलमपनीय शेषे वर्गिते वर्धिते सा कृतिरिति । एकस्य द्वयोश्च कृतिलक्षणाभावात् एकस्य नो कृतित्वं द्वयोरवक्तव्यमिति कृतित्वं व्यादीनामेव तल्लक्षणयुक्तत्वात् कृतित्वं युक्तम् ॥१६॥ अथोक्तयोजनलक्षव्यासकुंडस्य समस्तक्षेत्रफलज्ञापनार्थमाह;वासो तिगुणो परिही वासचउत्थाहदो दु खेत्तफलं। खेत्तफलं वेहगुणं खादफलं होइ सव्वत्थ ॥ १७॥ .. व्यासस्त्रिगुणः परिधिः व्यासचतुर्थाहतस्तु क्षेत्रफलम् ।। क्षेत्रफलं वेधगुणं खातफलं भवति सर्वत्र ॥ १७ ॥ वासो । व्यासत्रिगुणः परिधः, व्यासचतुर्थाहतस्तु क्षेत्रफलं, क्षेत्रफलं वेधगुणितं खातफलं भवति सर्वत्र कुंडेषु ॥१ ल. व्यासः ४३-३ ल. परिधिः । १. ४३ ल. क्षेत्रफलं। ३xx१००० वे खातफलं ॥ अथ व्यासस्त्रिगुण इत्यस्य वासना कथ्यते । योजनलक्षव्यासवृत्तं अर्धीकृत्य तदई पुनरप्यर्थी कृत्य मध्यमखंडद्वयमेलने अर्द्ध स्यात् । पुनः परिधेः षष्ठांशं गत्वार्षीकृत्य एतवर्द्धद्वयं प्रत्येकम(कृत्य मध्यमखंडद्वयमेलने अपरैकाध स्यात् । पुनरपि तथा षष्ठांशं गत्वा तथाकृते षडर्धानि भवति । तेषां षण्णां मेलने ईल. अपहते च व्यासस्त्रिगुण इत्यस्य वासनाः भवति ॥ इदानीं व्यासचतुर्थाहत इत्यस्य वासना निरूप्यते । शष्कुलीजाततढ्यासकुंडं १ ल ऊद्धविधः मध्य
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy