SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । अथ विषुपे पर्वतिथ्यानयनसूत्रमाह; - बिगुणे सगिट्टइसुपे रूऊणे छग्गुणे हवे पव्वं । तप्प बदलं तु तिथी पट्टमाणस्स इसुपस्स ॥ ४२७ ॥ द्विगुणे स्वष्टविषुपे रूपोने षड्गुणे भवेत् पर्व | तत्पर्वदलं तु तिथिः प्रवर्तमानस्य विषुवस्य ॥ ४२७ ॥ १८३ बिगुणे | द्विगुणे स्वकीयेष्टविषुपे रूपोने षड्भिर्गुणिते सति पर्वसंख्या भवेत् । तत्पर्वदलप्रमाणं तु प्रवर्तमानस्य विषुपस्य तिथिः स्यात् । तस्मि न्पर्वदले पंचदशभ्यः अधिके सति तैर्भक्त्वा लब्धं पर्वणि मेलयेत् । अवशिष्टं तिथिप्रमाणं स्यात् ॥ ४२७ ॥ अथावृत्तिविषु प्रयोस्तिथिसंख्यामाह; - वेगपद छग्गुणं इगितिजुदं आउट्टिइसुपतिहिसंखा । विसमतिहीए किण्हो समतिथिमाणो हवे सुक्को ॥ ४२८ ॥ व्येकपदं षड्गुणं एकत्रियुतं आवृत्तिविषुपतिथिसंख्या । विषमतिथौ कृष्णः समतिथिमानो भवेत् शुक्लः ॥ ४२८ ॥ वेगपद | एक ही नामावृत्तिपदं षडूभिर्गुणयित्वा उभयत्र संस्थाप्य तत्रैकस्मिन्नेकयुते सति अपरस्मिन्न त्रियुते सति यथासंख्यमावृत्तिविषुपयोस्तिथिसंख्या स्यात् । तयोर्मध्ये विषमंतिथौ सत्यां कृष्णपक्षः स्यात् । समतिथिप्रमाणे शुक्लपक्षो भवति ॥ ४२८ ॥ 1 विपुषे नक्षाणां सर्वतिथीनां चानयनप्रकारमाह; आउट्टिलद्धरिक्खं दहजुद छट्ठट्ठदसमगेगूणं । इषुपे रिक्खा पण्णरगुणपव्वाजुदतिही दिवसा ॥४२९
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy