SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । १७९ कथमिति चेत्;पडवदि किले पुस्से चोत्थी मूले य किहतेरसिए । कित्तियरिक्खे सुक्के दसमीए पंचमी होदि ॥ ४१७ ॥ प्रतिपदि कृष्णे पुष्ये चतुर्थी मूले च कृप्णत्रयोदश्याम् । कृतिकाऋक्षे शुक्ले दशम्यां पंचमी भवति ॥ ४ १७ ॥ पडवदि । कृष्णपक्षे प्रतिपदि तिथौ पुष्यनक्षत्रे स्यात्, चतुर्थ्यावृत्तिः कृष्णत्रयोदश्यां मूलनक्षत्रे स्यात्, शुक्लपक्षे दशम्यां कृत्तिकानक्षत्रे पंचमी आवृत्तिर्भवति ॥ ४१७ ॥ उक्तार्थ सङ्कलयति;ताओ उत्तरअयणे पंचसु वासेसु माघमासेसु । आउट्टीओ भणिदा सूरस्सिह पुव्वसूरीहिं ॥ ४१८॥ ताः उत्तरगयणे पंचमु वर्षेषु माघमासेषु । आवृत्तयः भणिताः सूर्यस्येह पूर्वसूरिभिः ॥ ४ १८ ।। ताओ उत्तर । ता एता आवृत्तयः उत्तरायणे पंचसु वर्षेषु माघमासेषु पूर्वसूरिभरिह सूर्यस्य भणिताः । उक्तगाथानां रचनोद्धारविधानमुच्यते । पंचवर्षात्मकयुगप्रारम्भस्य दक्षिणायनस्य पंचसु श्रावणमासेषु उक्ताः एकत्रिंशत्तिथीस्तत्र तत्र संस्थाप्य प्रथमश्रावणे कृष्ण १५शु १५१ द्वि-श्रा-कृष्ण =३ शु १५ कृ १३ तृ-श्रा-शु ६ कृ १५ शु १० । च=श्रा-कृ-९ शु १५ कृ७ । पं श्रा-शु=१२ कृ=१५ शु-४ उत्तरायनस्य पंचसु माघमासेषु एकत्रिंशत्तिथीः उक्तक्रमेण तत्र तत्र संस्थाप्य प्रथममाघमासे कृ=९शु १५ कृ द्वि-मा-शु=१२ कृ=१५ शु-४ । तृ-मा-कृ १५ शु=१५ कृ १। च-मा-कृ ३ शु-१५ कृ-१३ पं=मा शु=१२ कृ=१५ शु-४ तृ-मा
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy