SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६० त्रिलोकसारे अथ पंचपरिधीनां सिद्धांकं गाथाद्वयेन कथयति ; - बावीस सोलतिष्णिय उणणउदी पण्णमेक्कतीसं च । दुखसत्तद्विगितीसं चोद्दस तेसीदि इगितीसं ॥ ३८५ ॥ द्वाविंशतिः षोडशत्रीणि एकोननवतिपंचाशदेकत्रिंशच्च । द्विरखसप्तषष्ठयेकत्रिंशत् चतुर्दशध्यशीतिएकत्रिंशत् ॥ ३८५ ॥ बावीस | द्वाविंशतिषोडशत्रीणि ३१६२२ गिरिपरिधिः एकोननवति पंचाशदेकत्रिंशद्भ्यंतरपरिधिः ३१५८९ द्विखसप्तषष्ठेकत्रिंशत् मध्यपरिधिः ३१६७०२ चतुर्दशत्र्यशीत्येक त्रिंशद्वाह्यपरिधिः ३१८३१४ ॥ ३८५ ॥ छादालसुण्णसत्तयवावण्णं होंति मेरुपहुदीणं । पंचणं परिधीओ कमेण अंकक्कमेणेव ॥ ३८६ ॥ षट्चत्वारिंशच्छून्य सप्तक द्विपंचाशत् भवंति मेरुप्रभृतीनाम् । पंचानां परिधयः क्रमेण अंकक्रमेणैव ॥ ३८६ ॥ छादाल | षट्चत्वारिंशच्छून्य सप्तद्विपंचाशज्जलषष्ठभागपरिधिः ५२७०४६ इति भवंति मेरुप्रभृतीनां पंचानां परिधयः क्रमेणांक क्रमेणैव । ३८६ ॥ अथ विसदृशान् परिधीन् कथं समानकालेन समापयति इत्यत्राह ;णीयंता सिग्घगदी पविसंता रविससी दु मंदगदी । विसमाणि परिरयाणि दु साहंति समाणकाले ॥ ३८७ ॥ - निर्यातौ शीघ्रगती प्रविशंतौ रविशशिनौ तु मंदगती । विषमान् परिधस्तु साधयतः समानकालेन || ३८७ ॥ णीयंता । निर्यातौ शीघ्रगती भूत्वा प्रविशेतौ रविशशिनौ मंदगती भूत्वा विषमान् परिधस्तु साधयतः समापयतः समानकालेन ॥ ३८७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy