SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। १५३ २८२।१५ महाहिमवति पर्वते ५६४।१५ हरिक्षेत्रे ११२८।१५ निषध'पर्वते २२५६।१५ विदेहक्षेत्रे ४५१२।१५ ततः परं दलितदलितक्रमो ज्ञातव्यः । नीलपर्वते २२५६।१५ रम्यकक्षेत्रे ११२८।१५ रुक्मिपर्वते ५६४।१५ हैरण्यवतक्षेत्रे २८२।१५ शिखरिपर्वते १४१।१५ ऐरावतक्षेत्रे ७०५।१४ ॥ ३७२ ॥ अथ लवणादिपुष्करार्धातस्थितचंद्रार्काणामंतरमाह;-- सगरविदलबिंबूणा लवणादी सगदिवायरद्धहिया । . . सूरंतरं तु जगदीआसण्णपहंतरं तु तस्स दलं ॥३७३ ॥ स्वकरविदलबिंबोनं लवणादेः स्वकदिवाकरार्धाधिकं । सूर्यातरं तु जगत्यासन्नपथांतरं तु तस्य दलम् ॥ ३७३ ॥ . सगदल । स्वकीयस्वकीयरवि ४ प्रमाणार्ध २ गुणितरविबिंब प्रमाणेन न्यूनसमानछेदीकृतलवणादिव्यासः २ ल. । १२१६९९०४ द्वयोरंतरयो २ रेताकत्यंतरे १२११६९०४ एकस्य कियदंतरमिति संपातेनागतस्वकीयदिवाकरा ४ ई २ हृतश्चेत् ९९९९९ शेषे २३ द्वाभ्यामपवर्तिते लवणसमुद्रगतसूर्यसूर्यातरं जगत्याः आसन्नपथांतरं पुनस्तस्य दलप्रमाणं स्यात् ४९९९९ विषमत्वाद्दलनं कथमितिचेत्, राशावेकमपनीय ९९९९८ दलित्वा ४९९९९ अपनीतक दलरूपेण संस्थाप्य ३ प्राक्तनशेषमपि , तद्राश्यंशत्वाद्दलित्वा २ अस्मिन्नपनीतदलरूपं समानछेदं कृत्वा १२ मेलयित्वा पार द्वाभ्यामपवर्तिते । जगत्यासन्नपथांतरस्य शेषो भवति । एवं धातकीखंडकालोदकसमुद्रपुष्करार्धस्थितसूर्यसूर्यातरं जगत्यासन्नपथांतरं चानेतव्यं ॥ ३७३॥ . __इदानी चारक्षेत्रमाह;दो दो चंदरविं पडि एकेक होदि चारखेत्तं तु । पंचसय दससहियं रविबिंबहियं च चारमही ॥३७४॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy