SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। १४९ तयेत् । अंगुलगतषट्शन्यानि लक्षगतदशशून्यैः सह षोडशशून्यानि पृथक कृत्वा स्थापयेत् । अंगुलांकवर्ग त्रिभिः संभेद्य बेसदछप्पण्णवर्गमन्योन्यं गुणिते पण्णट्टी स्यात् । अधस्तनत्रिकत्रयमन्योन्यं गुणयित्वा २७ तेन सप्तवर्ग ४९ संमुण्य १३२३ अवशिष्टचतुष्केण गुणयित्वा तस्मिन् तानि शून्यानि मेलयेत् है । १३५२९२०००००००००००००००० एव-मानीते गुणसंकलिते जंबूद्वीपादारभ्य “ दो दो वर्ग" इत्यायुक्तं । चंद्रा. यंकं सर्व २।४।१२।४२।७२ मेलयित्वा १३२ तस्मिन् पुनः पुष्करोत्तरार्धगतचंद्राणां संकलितधनं “ पदमेगेण विहीणं ७ दुभाजिदं ३ उत्तरेण संगुणिदं । ४ अपवर्त्य १४ पभव १४४ जुदं १५८ पद ८ गुणिदं १२ ६४ इत्यानीय मेलयित्वा १३९६ इदं ऋणसंकलितधनेन समच्छेदं कृत्वा सू १३६६ सू २७६८००० । १ ल.।६४।७।११७६८०००।१ ल ६४७१ एतत्सर्वं संख्यातं सूच्यंगुलं कृत्वा सू २ ? ऋणस्य ऋणं राशेर्धनं भवतीति न्यायेन ऋणसंकलितधनश्रेणावपनीय सु ३ । १४ । ७६८००० १ ल । ७६४।१ एवंभूतकणसंकलितधनैकश्रेण्या सह ऋणसहितधनसंकलितं समानछेदं कृत्वा सू २०६४।७६८०००।१ ल ७६४।३।४७६८०००।७६८०००।१ ल। १ ल । ७७६४।६४।३ तस्य सूच्यंगुलव्यतिरिक्तगुणकारं सर्व संख्यातं कृत्वा तत्संख्यातसूच्यं. गुलगुणकारश्रेणी सू २ ? संकलितधनैकश्रेण्या साम्यं प्रदर्श्य तत्रैवापरस्यां श्रेणावपनीते किंचिन्न्युनं भवति २।। ११ । ४।६५=५२९२।१६ एतत्पंचसु स्थानेषु संस्थाप्य चंद्रादिप्रमाणेन गुणयित्वा २।१११।१।४।६५॥ ५२९२।१६॥२१।११।४६५-५२९२।१६॥२१।११।८८।४।६५-५२९२। १६॥२।१।११।२८।४।६५५२९२।१६॥२।११।६६९७५।१४।४।६५% ५२९२।१६ संमिलिते १३६५२५००००००००००१२९८ 600 भत्र स्थानसदृशापवर्तनन्यायेन विंशतिस्थानान्यपवर्त्यते । इदं मनसि कृत्य " बेसदछप्पण्णंगुलकदिहिदपदरस्स" इत्यायुक्तं । एतदेव असंख्यातद्वीपसमुद्रगतसर्वज्योतिर्बिबप्रमाणं स्यात् ॥ ३६१ ॥ ५२१२०००००
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy