SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४० त्रिलोकसारेउत्तरदक्षिणोद्मधोमध्ये अभिनिन्मूलस्वातिश्च । भरणी कृत्तिका ऋक्षाणि चरंति अवराणामेवं तु ॥ ३४ ४ ॥ उत्तर। उत्तरदक्षिणो/धोमध्ये यथासंख्यं अभिजितमूलस्वातिभरणिकृतिकाश्च नक्षत्राणि चरति । अवराणां क्षेत्रांतरगतानामभिजिदादिपंचानामेवमेवावस्थितिः ॥ ३४४ ॥ अथ मंदरगिरेः कियदूरं गत्वा कथं चरंतीत्यारेकायामाह;इगिवीसेयारसयं विहाय मेरुं चरंति जोइगणा। चंदतियं वज्जित्ता सेसा हु चरंति एक्कपहे ॥ ३४५ ॥ एकविंशैकादशशतानि विहाय मेरुं चरंति ज्योतिर्गणाः । चंद्रत्रयं वयित्वा शेषा हि चरंति एकपथे ।। ३४५ ॥ इगि । एकविंशत्युत्तरैकादशशतानि योजनानि मेरुं विहाय चरति ज्योतिर्गणाः चंद्रादित्यग्रहा इति त्रयं वजयित्वा शेषाः खलु चरंत्येकस्मिन् पथि ॥ ३४५ ॥ इदानीं जंबूद्वीपमारभ्य पुष्करापर्यंतं चंद्रादित्यप्रमाणं निरूपयति;दो दोवग्गं बारस बादाल बहत्तरिदुइणसंखा। पुक्खरदलोत्ति परदो अवट्ठिया सव्वजोइगणा ॥३४६॥ द्वौ द्विवर्ग द्वादश द्वाचत्वारिंशत् द्वासप्ततिरिंद्विनसंख्या। पुष्करदलांतं परतः अवस्थिताः सर्वज्योतिर्गणाः ॥ ३५६ ॥ दो हो । जंबूद्वीपादारभ्य द्वौ द्विवर्गद्वादश द्वाचत्वारिंशत् द्वासप्ततयः यथासंख्यमिद्विनानां संख्या पुष्करदलं यावत् । ततः परतः अवस्थिताः सर्वज्योतिर्गणाः ॥ ३४६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy