SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ज्योतिलोकाधिकारः। mmmmmmmwwwmmmmmomr वास । वर्षदिनमासाः द्वादश १२ एकोनपंचाशत् ४९ षटाः ६: विकलेंद्रियाणां यथासंख्यं ज्येष्ठमायुः मत्स्यानां पूर्वकोटिः नवपूर्वीगानि नवगुणितचतुरशीतिलक्षवर्षाणीत्यर्थः सरीसृपाणाम् ॥ ३२९ ॥ बावत्तरि बादालं सहस्समाणाहि पक्खिउरगाणं । अंतोमुहुत्तमवरं कम्ममहीणरतिरिक्खाऊ ॥ ३३०॥ द्वासप्ततिः द्वाचत्वारिंशत् सहस्रमानानि पक्ष्युरगाणाम् । अंतर्मुहूर्तमवरं कर्ममहीनरतिरश्चःमायुः ॥ ३३० ॥ बावत्तरि । द्वासप्ततिः द्वाचत्वारिंशत् सहस्रप्रमितानि पक्षिणामुरगाणां च अंतर्मुहूर्तमवरमायुः शुद्धभुवादीनां सर्वेषां कर्ममहीनरतिरश्वाम् ॥३३०॥ अथ प्रागायुष्यं निरूप्येदानीं तेषामेव वेदगतविशेषं निरूपयति;णिरया इगिविगला संमूछणपंचक्खा होति संढा हु। भोगसुरा संदणा तिवेदगा गभणरतिरिया ॥ ३३१॥ निरया एकविकलाः संमूर्छनपंचाक्षाः भवंति षंढाः खलु । . भोगसुराः षंढोनाः त्रिवेदगा गर्भनरतिय॑चः ॥ ३३१ ॥ णिरया। नारका एकेंद्रियाः विकलत्रयाः संमूर्छनपंचेंद्रियाश्च भवंति घंढा खलु । भोमभूमिजाः सुराश्च षंढवेदेनोनाः । त्रिवेदगा गर्भजनरतिर्यंचः ॥ ३३१ ॥ एवं प्रासंगिकानुषंगिकार्थं प्रतिपाद्येदानी प्रकृतार्थ तारादिस्थितिस्थानं गाथात्रयेण निर्दिशति;णउदुत्तरसत्तसए दस सीदी चदुदुगे तियचउक्के । तारिणससिरिक्खबुहा सुक्कगुरुंगारमंदगदी ॥ ३३२॥ नवत्युत्तरसप्तशतानि दश अशीतिः चतुर्द्विके त्रिकचतुष्के । . तारेनशशिऋसबुधाः शुक्रगुर्वेगारमंदगतयः ॥ ३३२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy