SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ त्रिलोकसारे व्यास एकं कमले शंखे मुखोदयौ चतुःपंचचरणं इह गृष्मे । व्यासोदयौ दीर्वाष्टमतद्दलमलौ त्रिपाददलम् ॥ ३२६ ॥ वासिगि । व्यासः एक योजनं कमलनाले तद्बाहुल्यं समवृत्तत्वात्तदेव शंखे मुखोदयौ चत्वारि योजनानि पंच भवंति चरणाः चतुर्थांशाः योजनस्य । इह ग्रैष्मे व्यासोदयौ दीर्ध्या (है)ष्टमभागदीर्घषोडश. भागौ ? भ्रमरे व्यासोदयौ त्रयश्चरणा योजनस्य दलं च स्यातामर्धयोजनमित्यर्थः । “ वासो तिगुणो परिही” इत्यादिना कमलस्य सर्वक्षेत्रफल ७५० मानयेत् ॥ ३२६ ॥ अथ वासनारूपेण शंखस्य मुरजक्षेत्रफलमानयति;आयामकदी मुहदलहीणा मुहवास अद्धवग्गजुदा । बिगुणा वेहेण हदा संखावत्तस्स खेत्तफलं ॥ ३२७ ॥ आयामकृतिः मुखदलहीना मुखव्यास अर्धवर्गयुता । द्विगुणा वेधेन हता संखावर्तस्य क्षेत्रफलम् ॥ ३२७ ॥ आयाम । एतावदुदय १२ मुखव्यासे ४ शंखे एतावन्मात्रे ऋणे विक्षिप्ते संपूर्णमुरजाकारो भवति । मुखायामसमासार्धमध्यफलंमिति कृते एवं भवति । खंडवये कृते एवं । अत्रैकखंडस्य क्षेत्रफलमानीयते । खंडितत्वादिदमर्धमृणं भवति । " विक्खंभवग्गदहगुणकरणी वट्टस्स परिरयो होदी" इत्यनेन एकखंडस्य मुख ४ भूम्यो ८ वर्गमूलमग्रे क्षेत्रखंडनानुगुणेन गृहीत्वा १२३६।२४६ मुखमूलशेषे ३६ अष्टभिरपवर्तिते ? भूमिमूलशेषे षोडशभिरपवर्तिते तयोः सूक्ष्मपरिधी स्यातां । इदं क्षेत्रबाहुल्यं ८ मध्य ४ पर्यंत खंडयित्वा प्रसारिते परिधिप्रमाणेन तिष्ठति तत् क्षेत्र तत्र त्योभयपार्वे पुनः मुख • भूमि ४ समासाधू मध्यफलमिति वेधरूपमध्य. फलं साधयित्वा तत्रत्योभयपालस्थितक्षेत्रं गृहीत्वा चतुरस्ररूपेण संधिते एवं । तत्र खातपूरणार्थ कोणद्वयस्थितयोरेकैकरूपं गृहीत्वा शून्यस्थाने
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy