SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ व्यंतरलोकाधिकारः। १०९ गीत . गीतरती गीतयसो गंधविंदा हवंति वल्लभिया । सरसति सरसेणावि य णंदिणि पियदरिसिणादेवी २६३ गीतरतिः गीतयशा गंधर्वेन्द्रौ भवतः वल्लभिकाः । सरस्वति स्वरसेनापि च नंदिनी प्रियदर्शनादेवी ॥२६४ ॥ गीतरती । वल्लभिकाः तयोरिति शेषः । अन्यच्छायामात्रं ॥ २६४ ॥ अह माणिपुण्णसैलमणोभद्दा भद्दगा सुभद्दा य । . तह सव्वभद्द माणुस धणपाल सुरूवजक्खा य॥२६५॥ अथ माणिपूर्णशैलमनोभद्राः भद्रकः सुभद्रः च । तथा सर्वभद्रः मानुषः धनपालः सुरूपयक्षश्च ॥ २६५ ॥ अह । अथ माणिभद्रपूर्णभद्रशैलभद्रमनोभद्राः भद्रकः सुभद्रश्च तथा . सर्वभद्रः मानुषः धनपालः सुरूपयक्षश्च ॥ २६५ ॥ जक्खुत्तमा मणोहरणामा तह माणिपुण्णभविंदा । कुंद बहुपुत्तदेवी तारा पुण उत्तमा देवी ॥ २६६ ॥ ___ यक्षोत्तमो मनोहरनामा तत्र माणिपूर्णभद्रेद्रौ। कुंदा बहुपुत्रदेवी तारा पुनरुत्तमा देवी ॥ २६६ ।। जक्खु । यक्षोत्तमो मनोहरनामा १२ तत्र माणिभद्रपूर्णभद्राविंद्रौ । तयोर्देव्यः कुंदा बहुपुत्रदेवी तारापुनरुत्तमा देवी ॥ २६६ ॥ भीममहभीमविग्यविणायक तह उदकरक्खसा य तहा। रक्खसरक्खस तह बम्हरक्खसा होति सत्तमया॥२६७॥ भीमो महाभीमः विघ्नविनायकः तथा उदकः राक्षसश्च तथा । राक्षसराक्षसः तथा ब्रह्मराक्षसः भवंति सप्तमकः ॥ २६७ ॥ भीम । छायामात्रमेवार्थः ॥ २६७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy