SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ व्यंतरलोकाधिकारः । “१०७ द्वादशधा सप्तधा चतुर्दशधा । अत्र द्वौ द्वौ इंद्रौ तयो वे वल्लभिके पृथक पृथक् सहस्रदेवीयुते ॥ २५६ ॥ अथ तेषां संज्ञां षोडशगाथाभिर्निरूपयति;किंपुरिसकिंणरावि य हिदयंगमगा य रूपपाली य । किंणरकिंणरऽणिदित मणरम्मा किंणरुत्तमगा ॥२५७॥ किंपुरुषकिंनरावपि च हृदयंगमश्च रूपपाली च । किंनरकिंनरः अनिंदितः मनोरमः किंनरोत्तमः ॥ २५७ ॥ किंपुरिस । छायामात्रमेवार्थः ॥ २५७ ॥ रतिपियजेट्ठा इंदा किंपुरिसाकिंणरावतंसा हु । केतुमती रतिसेणा रतिप्पिया होंति वल्लभिया ॥२५॥ रतिप्रियज्येष्ठौ इंद्रौ किंपुरुषकिंनरौ अवतंसा हि । __. केतुमती रतिसेना रतिप्रिया भवंति वल्लभिकाः ॥ २५८ ॥ रतिपिय । रतिप्रियज्येष्ठी १० तत्रेन्द्रौ किंपुरुषकिंनरौ तयोरवतंसाः केतुमतीरतिसेनारतिप्रियाः भवंति वल्लभिकाः ॥ २५८ ॥ पुरुसा पुरुसुत्तमसप्पुरुसमहापुरुसपुरुसपहणामा । अतिपुरुसा मरुओ मरुदेवमरुप्पहजसोवंतो ॥ २५९ ॥ पुरुषः पुरुषोत्तमसत्पुरुषमहापुरुषपुरुषप्रभनामानः । अतिपुरुषः मरुर्मरुदेवमरुत्प्रभयशस्वंतः ॥ २५९ ॥ पुरुसा । छायामात्रमेवार्थः ॥ २५९ ॥ सप्पुरुसमहापुरुसा किंपुरिसिंदा कमेण वल्लभिया। रोहिणिया णवमी हिरि पुप्फवदी य इयरस्स ॥२६॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy