SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ व्यंतरलोकाधिकारः। १०५ जगत्प्रतरे भक्ते=४।६५-८१।१० शू. । व्यंतराणां जिनगेहप्रमाण स्यात् ॥ २५० ॥ अथ व्यंतराणां कुलभेदं निरूपयति;-. किंणरकिंपुरिसा य महोरगगंधव्व जक्खणामा य । रक्खसभूयपिसाया अट्ठविहावेंतरा देवा ॥ २५१ ॥ किंनरकिंपुरुषौ च महोरगगंधर्वयक्षनामानः च । राक्षसभूतपिशाचाः अष्टविधा व्यंतरा देवाः ॥ २५१॥ किंणर । छायामात्रमेवार्थः ॥ २५१ ॥ अथ तेषां शरीरवर्ण निरूपयति;-- तेसिं कमसो वण्णो पियंगुफलधवलकालयसियामं । हेमं तिसुवि सियाम किडं बहुलेवभूसा य ॥ २५२॥ तेषां क्रमशः वर्णाः प्रियंगुफलधवलकालश्यामाः । हेमः त्रिष्वपि श्यामः कृष्णः बहुलेपभूषा च ॥ २५२ ॥ तेसिं । तेषां क्रमशः शरीरवर्णाः प्रियंगुफलधवलकालश्यामा हेमवर्णस्त्रिष्वपि श्यामवर्णः कृष्णवर्णः । ते देवा बहुलेपभूषणाः ॥ २५२ ॥ __ अथ तेषां चैत्यतरुभेदमाह;तेसिं असोयचंपयणागा तुंबुरुवडो य कंटतरू । तुलसी कदंबणामा चेत्ततरू होंति हु कमेण ॥ २५३ ॥ तेषां अशोकचंपकनागाः तुंबुरुवटाश्च कंटतरुः । तुलसी कदंबनामा चैत्यतरवो भवंति खलु क्रमेण ॥ २५॥ तेसिं । नागा नागकेसर इत्यर्थः । शेषं छायामात्रं ॥ २५३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy