SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ भवनाधिकारः । आयुः परिवारर्धिविक्रियाभिः प्रतींद्रादयः चत्वारः । स्वकस्वकेंद्रैः समा दुभ्रच्छत्रादिसंयुक्ताः ॥ २४२ ॥ आऊ । दभ्रं ह्रस्वं तेन इत्यर्थः । शेषं छायामात्रं ॥ २४२ ॥ असुरादींद्रदेवी नामायुः प्रमाणमाह;अड्डाइज्जतिपल्लं चमरदुगे णागगरुडसेसाणं । देवीणमडमं पुण पुव्वावस्साण कोडितयं ॥ २४३ ॥ अर्धतृतीयत्रिपल्यं चमरद्विके नागगरुडशेषाणां । देवानामष्टमं पुनः पूर्ववर्षाणां कोटित्रयम् ॥ २४३ ॥ १०१ अड्डा । अर्धतृतीयं पल्यं त्रिपल्यं चमरद्विके देवीनां नागगरुडशेषाणां देवीनां यथासंख्यं पल्याष्टमभागः पुनः पूर्वकोटित्रयं वर्षाणां कोटित्रयं ज्ञातव्यं ॥ २४३ ॥ अंगरक्षपरिषत्रयाणामायुष्यं गाथा चतुष्केणाह; -- चमरंगरक्खसेणा महत्तराणाउगं हवे पल्लं । साणीकवाहणाणं दलं तु वइरोयणे अहियं ॥ २४४॥ चमरांगरक्षसेना महत्तराणामायुष्यं भवेत् पल्यं । सानीकवाहनानां दलं तु वैरोचने अधिकम् ॥ २४४ ॥ चमरं । चमरांगरक्षसेनामहत्तराणामायुष्यं भवेत्पल्यं आनीकः आरोहकः तेन सहितानां वाहनानां दलं अर्धपल्यं एतदेव वैरोचने साधिकम् ॥ २४४॥ फणिगरुडसेसयाणं तद्वाणे पुव्ववस्सकोडी य । वस्साण कोडि लक्खं लक्खं च तदद्वयं क्रमसो ॥ २४५ ॥ फणिगरुडशेषाणां तत्स्थाने पूर्ववर्ष कोटि च । वर्षाणां कोटिः लक्षं लक्षं च तदर्धकं क्रमशः ॥ २४५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy