SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भवनाधिकारः । निक्षिपेत् २५५५५ एवमुपरि सर्वत्र द्विरूपोनगुणेन रूपोनगच्छमात्रगुणकारैश्च गुणितमादिं ऋणं निक्षिपेत् । तथा च सति अंतधने आदुर्गच्छमात्रा गुणकारा भवति । एतत्सर्वं मनसि कृत्य " पदमेत्ते गुणयारे अण्णोणं गुणिये" त्युक्तं । एवमिष्टगच्छमात्रेषु गुणकारेषु अन्योन्यं गुणितेष्वेवं २६२५ इदं ऋणसहितं धनं । अत्र प्रानिक्षिप्तऋणापनयने तावत्प्रथमे ऋणे एकरूपगुणितमादि २ ।१ उद्धृत्यापनयेत् । इदमेवावधार्य रूपपरिहीणे इत्युक्तं । अपनीतशेषमिदं २०६२४ । अत्र सर्वऋण संकलितमिदं २२६२४ | रूपोनगुणेन समच्छेदीकृते अस्मिन् २२६२४| अपनयेत् । अपनीते सत्येवं २/६२४ । इदं मनसा संप्रधार्य " रूऊणगुणेणहिये " इति उक्तं । पुनरपवर्त्य आदिना गुणिते गुणसंकलितधनमा - गच्छति ३१२ । इदं विचार्य " मुहेण गुणियम्मि" इत्युक्तं । एवं सर्वत्र ऋणराशिः रूपोन गुणकारविभक्तसमस्तराशेर्बहुभागप्रमाणो जायते शुद्धधनराशिस्तु तदेकभागो जायते इति व्याप्तिः सर्वत्र योज्या ॥ २३९ ॥ इदानीमानी कभेदस्वरूपं गाथाद्वयेनाह ; ९७ असुरस्त महिसतुरगरथेभपदाती कमेण गंधव्वा । णिञ्चाणीय महत्तर महत्तरी छक्क एक्का य ॥ २३२ ॥ असुरस्य महिषतुरगरथेभपदातयः क्रमेण गंधर्वः । नृत्यानीकं महत्तरा महत्तरी पट् एका च ॥ २३२ ॥ असुर । असुरस्य महिषतुरगरथेभपदातयः क्रमेण गंधर्वः नृत्यानीकं प्रथमा षट् महत्तरा नृत्यानीकमेकं महत्तरी ॥ २३२ ॥ णावा गरुडिभमयरं करभं खग्गी मिगारिसिविगस्सं । पढमाणीयं सेसे सेसाणीया हु पुव्वं व ॥ २३३ ॥ ७
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy