SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे चतुस्त्रिंशञ्चतुश्चत्वारिंशदष्टाविंशत् षटमु अपि चत्वारिंशत् पंचाशत् । चतुश्चतुर्विहीनानि तानि च इंद्राणां भवनलक्षाणि ॥ २१७ ॥ चोत्तीस । चतुस्त्रिंशच्चतुश्चत्वारिंशत् अष्टत्रिंशत् षट्सु स्थानेषु चत्वारिंशत् पंचाशदुत्तरेंद्रान् प्रति चतुश्चतुर्विहीनानि तानि इंद्राणां भवनलक्षाणि ॥ २१७ ॥ अथ तेषां भवनानां विशेषस्वरूपमाह;ससुगंधपुप्फसोहियरयणधरा रयणभित्ति णिच्चपहा। सव्विदियसुहदाइहिं सिरिखंडादिहिं चिदा भवणा २१८ ससुगंधपुष्पशोभितरत्नधरा रत्नभित्तयः नित्यप्रभाः । सद्रियसुखदायिभिः श्रीखंडादिभिश्चिता भवनाः ॥ २१८ ॥ • ससुगंध । छायामात्रमेवार्थः ॥ २१८॥ अथ तत्रत्यदेवानामैश्वर्यमाह;अट्ठगुणिड्डिसिसिट्ठा णाणामणिभूसणेहि दित्तंगा। भुंजंति भोगमिटुं सगपुवतवेण तत्थ सुरा ॥ २१९ ॥ अष्टगुणधिविशिष्टाः नानामणिभूषणैः दीप्तांगाः । भुजति भोगमिष्टं स्वकपूर्वतपसा तत्र सुराः ॥ २१९ ॥ अठ । छायामात्रमेवार्थः ॥ २१९ ॥ अथ तेषां भवनानां भूगृहोपमानानां व्यासादिकमाह;जोयणसंखाखाकोडी तवित्थडं तु चउरस्सा । तिसयं बहलं मज्झं पडि सयतुंगेवकूडं च ॥ २२० ॥ योजनसंख्यासंख्यकोट्यः तद्विस्तारस्तु चतुरस्राः । त्रिशतं बाहल्यं मध्यं प्रति शततुंगैककूटश्च ॥ २२० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy