SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे भूदाणंदो धरणाणंदो वेणू य वेणुधारी य । पुण्णवसिड जल पह जलकंतो घोसमहघोसो ॥ २९० ॥ हरिसेणो हरिकंतो अमिदगढ़ी अभिदवाहणग्गिसिही। अग्गीवाहणणामा बेलंबप भंजणा सेसे ॥ २११ ॥ जुम्मं । ९० भूतानंदो धरणानंदः वेणुश्च वेणुधारी च । पूर्णवशिष्टौ जलप्रभः जलकांतः घोषमहाघोष || २१० ॥ हरिषेणः हरिकांत : अमितगतिः अमितवाहनः अग्निशिखी । अग्निवाहननामा बेलंवप्रभंजनौ शेषे || २११ ॥ युग्मं । भूदा । शेषे नागादिकुले इत्यर्थः । शेषस्य छायामात्रमेवार्थः २१०।२११॥ः अथ तेषां परस्परस्पर्धास्थानमाह; - चमरो सोहम्मेण य भूदाणंदो ये वेणुणा तेसिं । विदिया बिंदियेहिं समं ईसंति सहावदो णियमा । २१२ । चमरः सौधर्मेण च भूतानंदश्च वेणुना तेषां । द्वितीया द्वितीयैः समं ईष्यति स्वभावतो नियमात् ॥ २१२ ॥ चमरो । छायामात्रमेवार्थः ॥ २१२ ॥ अथ कुलेशानामसुरादीनां चिह्नमाह; - चूडामणिफणिगरुडं गजमयरं वढमाणगं वज्जं । हरिकलसस्सं चिह्नं मउले चेत्तद्दुमाह धया ॥ २९३ ॥ चूडामणिफणिगरुडं गजमकरं वर्धमानकं वज्रं । हरिकलशाश्वं चिह्नं मुकुटे चैत्यद्रमा अथ ध्वजाः ॥ २९३ ॥ चूडा । तेषां चिह्नाः इति शेषः । छायामात्रमेवार्थः ॥ २१३ ॥ 1
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy