________________
पिण्डविशुद्धिः ]
न्यायप्रकाशसमलङ्कृते योगपिण्डः यदा मुग्धलोकान् सौभाग्यादिविलेपनराजवशीकरणादितिलकेन जलस्थलमार्गोलंघनसुभगदुर्भगविधिमुपदिश्याऽऽहारं गृह्णाति तदा योगपिण्डदोषः । मूलकर्मपिण्डः - पुत्रादिजन्मदूषणनिवारणार्थ मघाज्येष्ठाऽऽश्लेषामूलादिनक्षत्रशान्त्यर्थ मूलैर्वनस्पत्यवयवैस्स्नानमुपदिश्याहारादिकं गृह्णाति तदायं दोषः । इत्युपार्जनादोषाः । शङ्कितदोषः, भक्तपानादौ या शक्का कल्पनीयाकल्पनीयधर्मविषया, न विद्मः किमिदमुद्मादिदोषयुक्तं किं वा नेत्या- 5 शंकास्पदीभूतं असति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते एतादृशमिति । म्रक्षितदोषः-सचित्तपृथिव्यादिना गुण्ठितं, तद्विविधं सचित्तेन पृथिव्यप्कायवनस्पतिकायेनावगुण्ठितं, अचित्तम्रक्षितश्चेति, अचित्तपदेन वसादिः पूतादिश्च गृह्यते । निक्षिप्तदोषःसचित्तायुपरिस्थापितपिण्डादिः । पिहितदोषः-उदकुंभेन पेषण्या : पीठकेन शिलापुत्रकेण मृल्लेपादिना केनचिजतुसिक्थादिना वा स्थगितं लिप्तं वा सदुद्भिद्य दायक श्रमणार्थ यदि 10. दद्यात्तदा तद्ब्रहणेऽयं दोषः । संहृतदोष:-दानानुचितं सचित्तेषु पृथिव्यादिष्वचित्तेषु वा केषुचित्पात्रेषु निक्षिप्य तेन रिक्तीकृतपात्रकेणैव भक्तं यदा दीयते तदायं दोषः । दायकदोषःबालवृद्धमत्तोन्मत्तग्रहगृहीतवेपमानज्वरितान्धप्रगलितारूढपादुकादीनां चत्वारिंशतां दायकानां हस्ताद्भिक्षादीनां ग्रहणम् । अन्मिश्रदोषः, अशनपानखाद्यस्वाद्यादिकं जातिपाटलादिभिः पुष्पैर्बीजहरितादिभिर्वा मिश्रं संयतानामकल्पिकं ददतो न मम कल्पत इति प्रत्याचक्षीता- 15 न्यथा दोषस्स्यात् । अपरिणतदोषः, रूपान्तरानापन्नमपरिणतं यथा दुग्धं दुग्धभाव एव स्थित दधिभावमनापन्नम् , भावोनस्तूभयोः पुरुषयोराहारो वर्तते तन्मध्ये एकस्य साधये दातुं मनोऽस्ति एकस्य च नास्ति तदाहारोऽपरिणतदोषयुक्तः स्यात् । लिप्तदोषः-सर्वतः पिच्छिलीकृतं, मृत्तिकया सर्वतः खरण्टितं, गर्हितद्रव्यादिना लिप्तम् । छर्दितदोषः-दीयमानस्यानादेः पृथ्वीकायादिसंसक्तत्वादि छर्दितम्, छर्दितमुज्झितं त्यक्तमिति पर्यायाः, तदपि कदा- 20 चिच्छद्यते सचित्तमध्ये, कदाचिदचित्ते कदाचिन्मिश्रे, ततश्छर्दितानां सचित्ताचित्तमिश्रद्रव्याणामाधारभूतानामाधेयभूतानाश्च संयोगतश्चतुर्भङ्गी भवति, एतत्सम्बन्धिसर्वेषु भङ्गेषु भक्तादिग्रहणं प्रतिषिद्धमिति दशैषणादोषाः । संयोजनादोषाः पञ्च, संयोजनं नाम भक्तादेर्गुणान्तरोत्पादनीयद्रव्यान्तरमीलनम् , ते च संयोजनातिबहुकाङ्गारधूमनिष्कारणरूपाः पञ्चविधाः तत्र
१. अपरिणतं द्विविधं द्रव्ये भावे च प्रत्येकमपि दातृग्रहीतृसम्बन्धाद्विधा, दुग्धत्वात्परिभ्रष्टं दधित्वमापन्नं परिणतमुच्यते, दुग्धभावे वाऽवस्थितेऽपरिणतं, भावविषयन्तु उभयोः पुरुषयोरिति टीकोक्तं वेदितव्यम् ॥ २. संयोजना द्विविधा द्रव्यविषया भावविषया च, द्रव्यसंयोजना च बहिरन्तश्च, यदा भिक्षार्थ हिण्डमानस्सन् क्षीरादिकं खण्डादिभिस्सह रसगृद्धथा संयोजयति तदा बाह्या संयोजना, यदा तु वसतावागत्य भोजनवेलायां पात्रे कवले वदने वा संयोजयति तदाऽभ्यन्तरा। एवं कुर्वन् आत्मनि ज्ञानावरणादिकं कर्म संयोजयति, दीर्घतरभवाच्च दुःखं संयोजयति ॥