SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ : ९३६ : तस्वम्यायविभाकरे [ सप्तमकिरणे तदपध्यानं, एतत्परिमाणश्चान्तर्मुहूर्त्तम् । पापप्रधानं तद्धेतुभूतं वा कर्म पापकर्म, यथा कृष्यादिकम् , तस्योपदेशस्तत्प्रवर्त्तनवाक्यं पापकर्मोपदेशः, यथा क्षेत्रं कृष, वृषवृन्दं षण्डय हयान दमय क्रथय शत्रून , यंत्रं वाहय, शस्त्रं सज्जय, इत्यादिरूपा उपदेशाः । तथा समापतितो वर्षाकालो दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां हलफलकादि, अतिक्रामति वापकालो 5 भृताः केदारा गाह्यन्तां सार्धदिनत्रयमध्ये, उप्यन्ताश्च ब्रीहयः, जातावस्था कन्यका विवा ह्यतां शीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणी क्रियन्तां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतश्रावकेण त्याज्यः, अपवादतस्तु दाक्षिण्यादिविषये यतना कार्या । तथा हिं सकानामायुधानलविषादीनामर्पणं दानं हिंसकार्पणं, एवम्भूताः पदार्था उत्सर्गतो न देया अपवादतस्तु यतना विधेया । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणम् , प्रमादाश्च 10 मद्यविषयकषायनिद्राविकथारूपाः पञ्चविधास्तदाचरणमपि वर्ण्यमेव । एवमेव घृतादिपात्रा णामनाच्छादनं सत्यपि जन्तुरहिते स्थाने सचित्तस्योपरि स्थितिकरणं गमनं वस्त्रादिनिक्षेपणं वा, पनककुन्थ्वाद्याक्रान्तभुव्यश्रवणादेः परित्यजनं, अयतनया कपाटार्गलादानादि, वृथा पत्रपुष्पादित्रोटनमृत्खटीवर्णिकादिमर्दनवयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषण. हास्यनिन्दाकरणादि, रात्री दिवाप्ययतनया वा स्नानकेशग्रथनरन्धनखण्डनदलनभूखनन15 मृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणम् , श्लेष्मादीनां व्युत्सर्गे स्थगना द्ययतनापि प्रमादाचरणम् , मुहूर्त्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात् , एवमधिकरणभूतस्य शस्त्रादेः मलमूत्रादेश्वाऽव्युत्सर्जनमपि । स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यानापेक्षया तदुद्दीपने बहुजीवविरा धनायाः प्रतिपादनात् । अपिहितप्रदीपचुल्हकादिधारणचुल्लकोपरि चन्द्रोदयाप्रदानाद्यपि 20 तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा । एवमेष चतुर्विधोऽप्यनर्थदण्डोऽनर्थ हेतुर्निरर्थकश्च, तथा ह्यपध्यानेन नास्ति काचिदिष्टसिद्धिः प्रत्युत चित्तोद्वेगवपुःक्षीणता शून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, अतोऽशक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात्तदाऽपि सद्य एव परिहार्य मनोनिग्रह य तनया, पापोपदेशहिंस्रप्रदाने च स्वजनादावन्यथा निर्वाहादर्शनाःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव । प्रमादाचरितेऽपि मुधैवाय25 तनादिनिमित्तो हिंसादिदोषः, यतनां विना च प्रवृत्तौ सर्वानर्थदण्ड एव, अतस्सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयमिति तृतीयं गुणव्रतम् ॥ शिक्षापदव्रतं, शिक्षणं शिक्षा, अभ्यासस्तस्यै तस्या. वा पदानि शिक्षापदानि तान्येव व्रतानि शिक्षापद. व्रतानि, एतेषां नित्याभ्यसनीयत्वेन गुणव्रतानामपि शिक्षाव्रतेष्वन्तर्भावस्सम्भवति तथापि गुणब्रतानां प्रायो यावज्जीवकत्वात् स्वल्पकालिकत्वाच्च शिक्षापदव्रतानां भेदः, एतानि
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy