________________
सप्तभङ्गीनिरूपणम्
(८१) सत्त्वयोश्चतुर्थेऽवक्तव्यत्वस्य. पञ्चमे सत्वविशिष्टावक्तव्यत्वस्य षष्ठेऽसत्त्वविशिष्टावक्तव्यत्वस्य सप्तमे तु क्रमाप्तिसत्वासत्त्वविशिष्टावक्तव्यत्वस्य । असत्वादीनां तु गुणभावेन प्रतीतिः॥
क्रमाप्तिसत्त्वासत्त्वरूपो धर्मः कथञ्चित्सत्त्वाद्यपेक्षया भिन्नः, प्रत्येकघकारादिवर्णापेक्षया घटपदवत् । अवक्तव्यत्वश्च सहार्पितास्तित्वनास्तित्वयोस्सर्वथा वक्तुमशक्यत्वम् ॥
इयं सप्तभङ्गी सकलादेशविकलादेशाभ्यां द्विधा।
तत्र एकधर्मविषयकबोधजनकं सत् योगपद्येन अभेदवृत्त्याऽभेदोपचारेण वा तद्धर्माभिन्नानेकयावधर्मात्मकपदार्थबोधजनकवाक्यं सकलादेशः॥ :
क्रमेण भेदप्राधान्येन भेदोपचारेण वा एकधर्मात्मकपदार्थविषयकबोधजनकवाक्यं विकलादेशः ॥ - अभेदवृत्त्यभेदोपचारौ कालस्वरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दरष्टाभिह्यौ ॥ । तथाहि स्यादस्त्येव घट इत्यादौ अस्तित्वात्मकैकधर्मबोधजनकत्वं वर्तते तथा एककालावच्छिन्नकाधिकरणनिरूपितवृत्तित्वैकगुणिगुणत्वैकाधिकरण