________________
( ७४ )
तत्त्वन्यायविभाकरे
शब्दो नित्यः कार्यत्वादिति । अत्र कार्यत्वमनित्यत्व
व्याप्यम् ॥
संदिग्धव्याप्तिको हेतुरनैकान्तिकः । स द्विविधः संदिग्धविपक्षवृत्तिको निर्णीतविपक्षवृत्तिकश्चेति ॥
आद्यो यथा विवादापन्नः पुरुषो न सर्वज्ञो वक्तृत्वादिति । अत्र विपक्षे सर्वज्ञे वक्तृत्वं संदिग्धम् ॥
द्वितीयो यथा पर्वतो वह्निमान् प्रमेयत्वादिति । अत्र विपक्षे हृदादौ प्रमेयत्वं निर्णीतम् ॥
पक्षाभासस्त्रिविधः । प्रतीतसाध्यधर्मविशेषणको निराकृतसाध्यधर्मविशेषणकोऽन भीप्सितसाध्यधर्मविशेषण कश्चेति ॥
आयो यथा महानसं वह्निमदिति पक्षीकृते महानसे वह्नेः प्रसिद्धत्वादयं दोषः । इदमेव सिद्धसाधनमपि ॥
T
द्वितीयो यथा वह्निरनुष्ण इति प्रत्यक्षेण निराकृतसाध्यधर्मविशेषणकः । अपरिणामी शब्द इति पक्षः परिणामी शब्द इत्यनुमानेन तथा । धर्मोऽन्ते न सुखप्रद इति धर्मोऽन्ते सुखप्रद इत्यागमेन तथा । चैत्रः काणः इति पक्षः विद्यमानाक्षिद्वयस्य चैत्रस्य सम्यक् स्मरतः स्मरणेन तथा । सदृशे वस्तुनि