________________
(६८)
तत्त्वन्यायविभाकरे
ANN
वर्तते । अतो धूमो व्याप्यो निरूपकश्च वहिर्व्यापकः। तथा च व्याप्यसत्त्वेऽवश्यं व्यापकसत्त्वं, व्यापकसत्त्व एव च व्याप्येन भवितव्यमिति व्याप्यव्यापकभावनियमः सिद्ध्यति ॥
सोऽयं व्याप्त्यपरपर्यायो नियमो द्विविधः । सहभावनियमः क्रमभावनियमश्चेति ॥
तन्त्र सहभावनियम एकसामग्रीप्रसूतयो रूपरसयोर्व्याप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोर्भवति ॥
क्रमभावनियमस्तु कृत्तिकोदयरोहिण्युदययोः पूर्वोत्तरभाविनोः, कार्यकारणयोश्च धूमवयोर्भवति ॥
प्रमाणाबाधितमनिर्णीतं सिषाधयिषितं साध्यम् । यथा वह्निमत्पर्वतः । अस्यैव च पक्ष इति नामान्तरम् । साध्यविशिष्टत्वेन धर्मिण एव सिषाधयिषितत्वात् । इदं चानुमानजन्यप्रतिपत्तिकाला. पेक्षया । व्याप्तिग्रहणवेलायां तु वह्नयादिधर्म एव साध्यः॥
धर्मिणश्च प्रसिद्धिः प्रमाणाद्विकल्पादुभयतो वा ज्ञेया। यथाऽस्ति सर्वज्ञ इत्यत्र धर्मिणः सर्वज्ञस्य विकल्पात् सिद्धिः । पर्वतो वहिमानित्यत्र पर्व