________________
काण = tो [One eyed] ! जाति = ति, वंश [Caste] सदृश = तुल्य, समान [Similar] |+ ई शन्त स्त्रीलिंग :कीटक = 8130 [Worm]
रजनी = रात्रि [Night] + उ रान्त पुल्लिंग :
+ उ शन्त सीलिंग :तरु = वृक्ष, 03 [Tree]
धेनु = Pun [Cow] गुरु = गुरु [Preceptor] शिशु = Gums [Child]
- अव्ययो :सूनु = हीरो, पुत्र [Son]
स्वधा / स्वाहा = यहिमा ल्याए। + अ असन्त नपुंसलिंग :- | सूय: श०६ जीवित = 9वन, प्रा५५ [Life] भद्र = मुख्या । [Welfare] साफल्य = स तत [Success] | पथक = ४६-४६ [Different] + इरान्त नपुंसलिंग :
नाना = भने [Various] वारि = पा [Water]
अतीव = अत्यन्त [Extreme] + उरान्त नपुंसलिंग:
જ પારિભાષિક શબ્દો જ मधु = भ५ [Honey] अश्रु = मासु [Tears]
- अ असन्त पुल्लिंग :+ इरान्त स्त्रीलिंग :- संघ = साधु, साध्वी, श्राव, श्राविमति = बुद्धि [Sense]
આ ચારનો સમુદાય
का व्याय (1) संस्कृत, गुराती रो :1. यथा रजन्यां चन्द्रः तारकाणां श्रेष्ठश्शोभते तथैव पृथ्व्यां नराणां
श्रेष्ठो जिनो महावीरश्शोभते । 2. गुरोविनयेन विना मोक्षः नैव विद्यते ।
पतन्ति यथा तरो: पुष्पाणि, पतन्ति तथा तस्य नेत्राभ्यामश्रूणि । पृथ्व्यां सूर्याद्विना प्रकाशो नाऽऽगच्छति ।
पुरुषार्थमृते साफल्यं कुतः? 6. न हि दयाया ऋते धर्मस्सम्भवति । 7. अलं अभव्यानामुपदेशस्य दानेन ! यतस्ते न किमपि
सम्यगाचरन्ति । 8. 'शिशुर्जनकेन साकमेवेष्यति, न तु जनकमन्तरा यतो . शिशोर्जनकेऽतीव स्नेहो विद्यते ।ARE ARE संस्कृतम्-११४४ CODRESSET... ' ४.३.४
लं.io
.