SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य उपाग+प्रकीर्णकसूत्र-लघबहदविषयानक्रमा [ उपांगसूत्र-३ “जीवाजीवाभिगम"] मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) प्रत सूत्रांक श्रीउपां. विषयानुक्रमे देखीए ॥२८॥ दीप क्रमांक के लिए देखीए पुस्तकरत्नवाचनधार्मिकव्यवसाय- स्थितिः। २६० १५२ जम्बूपीठमणिपीठिकासुदर्शनायामा- श्रीजीवा. ग्रहणनन्दापुष्करिणीप्रवेशहस्तादि- | १४६ वैजयन्तजयन्तापराजितद्वाराणि | दि चैत्यवृक्षवर्णनं च। २९५/ विषयानुक्रमः प्रक्षालनपद्मादिग्रहणसिद्धायतना- १४५, परस्पद्वाराबाधा १४६। । १५३,२७-२८ शालचतुष्कप्रासादागमनपरिवारानुगमनदेवच्छन्दा. वतंसकसिद्धायतनादिपरिवारजम्बू-.' गमनजिनप्रतिमाप्रणामप्रमार्जन- १४७ द्वीपसमुद्रप्रदेशस्पर्शजीवोत्पाताद्याः। | सामानिकादिजम्बूबनखण्डपुष्कस्नानदेवदूष्यनिवेशपुष्पाद्याभरणा २६२ रिणीप्रासादावतंसकसिद्धायतन न्तारोहणाष्टमङ्गलालेखनधूपोत्क्षेप- १४८ उत्तरकुरुवर्णनं, पद्मगन्धादिमनुष्या- भवनकूटसिद्धायतनतिलकादिवृक्षामहावृत्तस्तुतिशक्रस्तवपाठमण्डला- नुसर्जना। २८५ ष्टमङ्गलानि, द्वादश नामानि, अनालेखनद्वारचेटीप्रमार्जनादिचत्यस्तूप १४९ यमकपर्वताधिकारः। २८७| हतराजधानीवर्णनादिः। ३.० प्रमार्जनादिजिनप्रतिमाप्रणामादि- | १५० नीलबद्धदतत्पद्मभवनद्वारमणि- १५४,२९* जम्बूद्वीपे चन्द्रसूर्यादि सुधर्मासभाप्रवेशजिनसक्थिप्रक्षा- पीठिकापरिवारपाकर्णिकापरिरय प्रभासनादिः। लनार्चनादिशृङ्गाटकाद्यर्चनादेश प्रयाणि। २९० ॥ इति जम्बूद्वीपाधिकारः॥ सिंहासनोपवेशनानि। २५८/१५१ काश्चनकपर्वताधिकारः, उत्तर- |१५५, ३० वणसंस्थानविष्कम्भद्वार| ११४ सामानिकायुपवेशनं, पल्योपम- कुरुद्रहाधिकारः। २९२/ चतुष्कतदबाधाप्रदेशस्पर्शा. 'सवृत्तिक आगम सुत्ताणि ~41~
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy