SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखी 'सवृत्तिक आगम सुत्ताणि श्री उपां० विषयानुक्रमे ॥ २२ ॥ उपांग+प्रकीर्णकसूत्र-लघुबृहद्विषयानुक्रमौ [ उपांगसूत्र - ३ “जीवाजीवाभिगम" ] मुनि दीपरत्नसागरेण पुनः संकलितः उपांग + प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य) द्वीन्द्रियाणां पुलाम्यादिमेदादिः २९ । ३१ ३१ त्रीन्द्रियाणामौपयिकादिभेदादिः ३०, चतुरिन्द्रियाणामन्धिकादिमेदादिः ३१ । ३३ पञ्चेन्द्रियाणां नारकादयो भेदाः ३२, नारकाणां रत्नप्रभादिमेदादिः संहननविचारः) । ३५ ३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः २६, संमूच्छिमस्थल चराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ ॥ ३२ ३९ गर्भजा जलचरायाः ३८, जलचराण मत्स्यादिभेदादिः ३९ ( संहननसंस्थानवर्णनम् ) । ४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पमेदादिः ४०, चर्मपक्ष्यादयः खेचराः ४१ । ४२ संमूच्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४३ असुरकुमारादिभवनपत्यादिदेवानां शरीरादिः । ४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) । ॥ इति प्रथमा प्रतिपत्तिः ॥ ५१ ~35~ ४३ ४४ ४८ ४९ ४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरिसप्र्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६, (स्त्रीत्वादिलक्षणम् ) ५३ ४८ स्त्रीवेद स्थिताय । देशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरख चरकर्मभूमिजादिभवनपत्यादिस्त्रीस्थिति: ५७ ४८ । ६१ ४९ स्त्रीवेदसप्रभेदतिर्यग्मनुष्यदेवस्त्रीकाय स्थितिः । ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेव स्त्रीणां स्वस्थानेऽन्योन्यं चापबहुत्वम् । ५२ स्त्रीवेदबन्धावाधानिषेकप्रकाराः । ६५ ६४ श्री जीवा o बृहद्विषयानुक्रमः ॥ २२ ॥
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy