SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहा श्रीजीवा० | विषयसूचिः देखीए उपांग+प्रकीर्णकसूत्र-लघुबृहविषयानुक्रमौ [ उपांगसूत्र-३ “जीवाजीवाभिगम" ] मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) [आगम-१४] उपांग-३ "जीवाजीवाभिगम श्रीउपां०1श्रीजीवाजीवाभिगमस्य विषयसूचिः | १६ अप्कायभेदाः २४ २९ त्रींद्रियमेदाः विषयानुक्रमे १ शास्त्रभूमिका प्रामाण्यं च २१७ बादराप्कायभेदाः २५| ३. चतुरिंद्रियभेदाः ॥१४॥ २ अभिगमभेदी | १७-१८ वनस्पतिभेदाः, सूक्ष्मवनस्पति- | ३. पंचेंद्रियभेदाः ३ अजीवाभिगमभेदाः भेदाः २५| ३२ नैरयिक भेदाः ४ असप्यजीवाभिगममेदाः १९ बादरवनस्पतिभेदाः २६ ३३ तिर्यकपंचेंद्रियभेदाः ५ रूप्यजीवाभि० २. प्रत्येकवनस्पतिभेदाः २६ ३४ समूछिमभेदाः ६ जीवाभिगमभेदाः ७/२१ साधारणबादरवनस्पतिभेदाः २७/ ३५ जलचरभेदाः ७ असंसारसमापन्नभेदाः ८/२२ त्रसभेदाः २७/ ३६ समूच्छिमपंचद्रियतिर्यगभेदाः ८ संसारसमापन्नभेदाः | २३ तेजस्कायमेदाः २८ ३७ गर्भजतिर्यग्भेदाः ९ प्रतिपत्तिभेदाः ९/२४ सूक्ष्मतेजस्कायभेदाः २८/ ३८ गर्भजजलचरतियगभेदाः १. स्थावरमेदाः ९/२५ बादरतेजस्कायभेदाः २८ ३१ गर्भजस्थलचरभेदाः ११ पृथ्वीकायिकमेदाः १०/२६ वायुकायभेदाः २९ ४. गर्भजखेचरभेदाः १२-१३ सूक्ष्मपृथ्वीकायिकभेदाः १०२७ औदारिकत्रसभेदाः ३० ४१ मनुष्यभेदाः १४-१५ श्लक्ष्णबादरपृथ्वीकायौ २२/ २८ द्वीन्द्रियभेदाः ३० ४२ देवभेदाः दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि ॥१४॥ ~27~
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy