SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य उपांग+प्रकीर्णकसूत्र-लघुबृहविषयानुक्रमौ [ उपांगसूत्र-२ “राजप्रश्नीय"] मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) प्रत सुत्राक श्रीउपां. विषयानुक्रमे र्णनम् । श्रीराजप्रश्नी. बृहद् विषयानुक्रमः देखीए दीप क्रमांक के लिए देखीए प्रेक्षागृहमण्डपमणिपीठिकासिंहास- दाज्ञाग्रहणनिषदनकुमारकुमारीविः । ण्ठपुष्पादिचङ्गेरीच्छत्रचामरसमुद्भव- नविजयदूष्यसामानिकादिभद्रासनः । कुर्वणाऽऽतोद्यग्रहणवादनस्वस्तिका । ७१ वर्णनम्। दिन ट्यदर्शनम् २३ । ५२ ३० चक्रध्वजादिभौमाष्टमङ्गलद्वारसङ्१६ विमानारोहणं, मालाष्टकं, छत्रचाः | २५ आवर्तादिद्वात्रिंशाद्विधनाट्यदर्शनं । ख्यातदायामादिवर्णनम् । ७९] मरादिवर्णनम् । १२ २४, सूर्याभप्रतिगमनम् २५। ५६ ३२ भूमिभागपञ्चवर्णतृणमणिशब्दवर्णन १७-१९ औतराहनिर्याणेन निर्गमनं, २६ ऋद्धिसंकोचप्रश्ने कूटागारशालाह- | १३, वापीपुष्करिणीदीपिकादित्रिसो. आग्नेयरति करे सक्षेपः, आमलक- । टान्तः (गौतमवर्णनम् )। ५९ पानाद्युत्पादादिपर्वतहंसाद्यासनाऽऽपायामागमः, ऐशान्यां यानस्थापन, | २७ सौधर्मावतंसकस्य पूर्वस्या सूर्याभविः | त्यादिगृह्जात्यादिमण्डपहंसासनसं वीरप्रदक्षिणा १७, पुराणायुक्त्याऽनु | मान, तत्प्राकारद्वारादिवर्णनम् । ६३ स्थानादिशिलापट्टकदेवक्रीडावर्णनम् मोदनं १८, वन्दनादि १९, ४४२८ चन्दनकलशनागदन्तदामसिकगधूप । ८१ PI २०-२३ धर्मकथा २०,सूर्याभस्य भव- । घटीशालभञ्जिकावर्णनम् । ६६] ३३ प्रासादावतंसकतन्मानाधिष्ठायवर्ण सिद्धिकादीनि प्रश्नोत्तराणि २१, नाट्- | २९ घण्टावनमालाप्रकण्ठकतोरणहयादि । नम् । यदर्शनप्रार्थना २२, प्रेक्षागृहमण्डप- सङ्घाटकदिक्स्वस्तिकादिमनोगु- ३४ पद्मवरवेदिकाहेमादिजालहयादिसमणिपीठिकासिंहासनविकुर्वणभगव- लिकावातकरकरत्नकरण्डकहयादिक । वाटकवेदिकातद्वीथ्याधुःपलादिवे ARJATRSELECTRESENA 'सवृत्तिक आगम सुत्ताणि ~24~
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy