SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] ........... मूलं [३६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [३६] गाथा कल्प.सुमो-नहंगा-अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सीहं) केसरिणं इति विशेष्य, लष्यमिव्या०२ पुनः विवि (वयणसिरित्ति) बदनस्य श्री:-शोभा तदर्थं (पल्लवपत्तत्ति) पल्लववत् प्रसारिता(चारुजीह) मनो- वेकवर्णन हरा जिह्वा येन स तथा तं ३॥ (३५)॥ ॥४०॥ । तओ पुणो) ततः पुन:-सिंहदर्शनानन्तरं (पुन्नचंदवयणा) पूर्णचन्द्रवदना त्रिशला भगवतीं श्रियं-श्रीढेवतां पश्यतीति योजना, अथ किंविशिष्टां तां? (उच्चागयठाणलहसंठिअं) उच्चो योग:-पर्वतो हिमवान तत्र जातं उच्चागज एवंविधं लष्टं-प्रधानं यत् स्थान-कमललक्षणं तत्र संस्थितां, तचैवं-एकशतयोजनो१००चो।। द्वादशकलाधिकद्विपश्चाशद्योजनोत्तरयोजनसहस्र १०५२१२ पृथुल: वर्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः पञ्चशतयोजनपृथुलः सहस्र१०००योजनदी| वज्रमयतलभागः पद्माइदनामा हृदः, तस्य मध्यभागे जलात् क्रोशद्वयोचं,एकयोजनपृथुलं, एकयोजनदीघ, नीलरत्नमयदशयोजननालं वज्रमयमूलं रिष्ठरत्नमयकन्दं रक्तकनकमयबाह्यपत्रं कनकमयमध्यपत्रं एवंविधं एक कमलं, तस्मिन् कमले च क्रोशमयपृथुला, क्रोशद्वयदीर्घा, एककोशोचा रक्तसुवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्या मध्ये च अर्ध-RI क्रोशपृथुलं, एकक्रोशदीर्घ किंचिदूनैकक्रोशोचं,श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पश्चशतधनुरुचानि तदधमानपृथुलानि पूर्वदक्षिणोत्तरदिकस्थितानि, अथ तस्य भवनस्य मध्यभागे सार्धशतद्वयधनुर्मिता रत्नमयी ॥४॥ वेदिका, तदुपरि च श्रीदेवीयोग्या शय्या, अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आभरणभृतानि वलया २८ दीप अनुक्रम [३८] ~98~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy