SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [३५] गाथा ||..|| दीप अनुक्रम [३७] कल्प. सुबो व्या० २ ४ ॥ ३९ ॥ Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [२]........... मूलं [३५] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: तं पुनः किंवि० ? (दंतं) दान्तं - अक्रूरं (सिवं ) उपद्रवहरं, पुनः किंचि० १ (समाणसोहंतसुद्धदंतं) समाना:तुल्यप्रमाणाः अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं पुनः किंचि० १ ( अमिअगुणमंगलमुहं ) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं द्वारं आगमनकारणमित्यर्थः २ ॥ (३४) ॥ (तओ पुणो ) ततः पुनर्वृषभदर्शनानन्तरं सा त्रिशला सिंहं पश्यति, अथ किंविशिष्टं सिंहं ? - ( हारनिकर खीरसागरससंककिरणद्गरयरययम हासेल पंडुरतरं ) हारनिकरक्षीरसागर शशाङ्ककिरणद्करजोरजतमहाशैलाः --- पूर्व व्याख्यातास्तद्वत्पाण्डुरं-- उज्ज्वलं पुनः किंवि० १ ( रमणिज्जपिच्छणिज्जं ) रमणीयं- मनोहरं अत एव प्रेक्षणीयं- द्रष्टुं योग्यं पुनः किंचि०१ (थिरलट्टत्ति ) स्थिरौ-हडौ- अत एव लष्टौ प्रधानौ (पउद्रत्ति ) | प्रकोष्टौ कलाचिके 'पउंचा' इति लोकप्रसिद्धौ हस्तावयवा यस्य स तथा तं पुनः किंवि० १ ( वहत्ति) वृत्ता:वर्तुला: (पीवरत्ति) पीवरा:-पुष्टाः (सुसिलिट्ठत्ति) सुठिष्टा- अन्योऽन्यं अन्तररहिताः अत एव (विसित्ति) विशिष्टाः प्रधानाः (तिक्खत्ति ) तीक्ष्णा एवंविधा याः (दाढा ) दंष्ट्रास्ताभिः (विडंविअमुहं ) विडम्बितं, कोऽर्थः ? - अलङ्कृतं मुखं यस्य स तथा तं, ततो विशेषणकर्मधारयः, पुनः किंवि० ? (परिकम्मिअति) परिकर्मिताविव परिकर्मिती (जथकमलकोमलत्ति ) जात्यं - उत्तमजातिसम्भवं यत्कमलं तद्वत् कोमलौ, तथा ( पमाणसोमंतत्ति ) यथोक्तमानेन शोभमानौ तथा (लहउ ) लष्टौ प्रधानों एवंविधौ ओष्ठौ यस्य स तथा तं पुनः किंवि० १ ( रतुप्पलपतन्ति ) रक्तोत्पलं-रक्तकमलं तस्य यत् पत्रं तद्वत् ( मउअसुकुमालतालुत्ति ) मृदुसुकुमालं For Pile & Personal Use O ~96~ सिंहस्वप्नवजैनं सू. ३५ २० २५ ॥ ३९ ॥ २८ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy