SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [३०] गाथा ||||| दीप अनुक्रम [३१] कल्प. सबोव्या० २ ॥ ३६ ॥ Jan Educaton le दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [ २ ] ............. मूलं [३०] / गाथा [१] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि - 'तहिं देवा वंतरिआ, वरतरुणीगी अवाइअरवेणं । निचं सुहिअपमुद्दआ, गयंपि कालं न याति ॥ १ ॥ इत्यादि, तथा च 'साहरिज्जमाणेचि जाणई' ( ३९९ सू० ) इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात्, इति मन्तव्यम् ॥ (३०) ॥ (जं स्यणि चणं) यस्यां च रात्रौ (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधर सगुत्ताए ) जालंधरसगोत्रायाः ( कुच्छिओ ) कुक्षितः (तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( वासिसगुत्ताए ) वाशिष्टगोत्रायाः (कुच्छिसि गन्मत्ताए साहरिए) कुक्षौ गर्भतया मुक्तः ( तं रयणि चणं ) तस्यां एव रात्रौ ( सा देवानंदा माहणी ) सा देवानन्दा ब्राह्मणी (सयणिनंसि ) शय्यायां (सुत्तजागरा) सुसजागरा ( ओहीरमाणी ओहीरमाणी ) अल्पनिद्रां कुर्वती ( हमे एयारुवे उराले ) इमान् एतद्रूपान् प्रशस्तान ( जाव चउद्दस महासुमिणे) यावत् चतुर्दश महाखमान् ( तिसलाए खतिआणीए हडे पासिता णं पडिवुद्धा ) त्रिशलया क्षत्रियाण्या हृता इति दृष्ट्वा जागरिता, (तंजहा) तद्यथा ( गयवसह गाहा) 'गयवसह' इति गाथाऽत्र वाच्या ॥ ( ३१ ) ॥ (जं स्यणिं च णं) यस्यां च रात्रौ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधर सगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षितः ( तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( वासिहसगुत्ताए ) वाशिष्टसगोत्रायाः (कुच्छिसि गन्भ For File & Fersonal Use Only ~90~ स्वप्नापहारः सू. ३१ २० २५ ॥ ३६ ॥ २८ janetbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy