SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [२] .......... मूलं [२६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: ta प्रत क्रियकरणं सूत्रांक [२६] गाथा ॥१..|| भामं ईशाणकोणनामके दिग्विभाग इत्यर्थः तत्र (अवकमह ) अपक्रामति गच्छतीत्यर्थः (अवकमित्ता) अपक्रम्य-गत्वा च ( विउविअसमुग्धाएणं समोहणह ) वैक्रियसमुद्घातेन समुद्धन्ति-वैक्रियशरीरकरणार्थ | प्रयत्नविशेष करोतीत्यर्थः (समोहणित्ता) प्रयत्नविशेषं कृत्वा (संखिजाई जोअणाई) संख्येययोजनप्रमाणं (दंडं दण्डाकारं शरीरचाहल्यं ऊध्वाधआयतं जीवप्रदेशकर्मपुद्गलसमूहं (निस्सिरह) शरीराहहिः निष्कासयतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान पुद्गलान् आदत्ते, (तंजहा) तद्यथा-(रयणाणं) रत्नानां-कर्केतनादीनां १ यद्यपि रनपुद्गला औदारिका वैक्रियशरीरकरणे असमर्थाः तत्र वैक्रियवर्गणापुद्गला एव उपयुज्यन्ते तदपि रवानां इव सारपुद्गला इति ज्ञेयं (वयराणं) वज्राणां-हीरकाणां २ (वेरुलिआण) वैडूर्याणां-नीलरत्नानां ३ (लोहिअक्खाणं) लोहिताक्षाणां ४ (मसारगल्लाणं) मसारगल्लानां ५ (हंसगम्भाणं) हंसगर्भाणां ६ (पुलयाण) पुलकानां ७(सोगंधिआणं) सौगन्धिकानां ८ (जोईरसाणं) ज्योतीरसानां ९ (अंजणाणं) अजनानां १० (अंजणपुलयाण) अन्चनपुलकानां ११ (जायरूवाणं) जातरूपाणां १२ (सुभगाणं)सुभगानां १३ ( अंकाणं) अङ्कानां १४ (फलिहाणं) स्फटिकानां १५ (रिहाणं) रिष्ठानां १६ एताः षोडश रत्नजातयस्तेषां च (अहाबायरे ) यथावादरान्-अत्यन्तं असारान् स्थूलान् इत्यर्थः (पुग्गले) तान् पुद्गलान् (परिसाडेइ) परित्यजति, दीप cersecticerseceseseseses अनुक्रम [२६] १ लब्ध्याऽन्यवर्गणापुद्गलानामन्यवर्गणावेन परिणतेपैदारिकाण्यपि वा सन्तु २ उदितवैक्रियनामकर्मपुद्गलानिति श्रीहरिभद्राधा आचार्या ~83~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy