SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [२] .......... मूलं [२०] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२०] गाथा ||१..|| कल्प.सुवो- आणीए) क्षत्रियाण्याः (वासिहसगुत्ताए) वाशिष्टसगोत्रायाः (कुञ्छिसि गन्भत्ताए) कुक्षौ गर्भतया संहरणादेव्या०२ (साहरावित्तए) मोचयितुं, तथा-(जेविअ णं से तिसलाए खत्तिआणीए गन्भे) योऽपि च तस्याः त्रिश-IN शःम. ॥३०॥ लायाः क्षत्रियाण्याः गर्भः पुत्रिकारूपः (तंपिअ णं देवाणंदाए माहणीए)तं अपि देवानन्दायाः ब्रामण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए ) कुक्षौ गर्भतया (साहरावित्तए) मोच-18 यितुं, (तिकट्ठ) इति कृत्वा (एवं संपेहेइ) एवं-पूर्वोक्तं विचारयति (संहिता) विचार्य च (हरिणेगमेसिंग हरिनैगमेषिनामकं (पाइत्ताणीआहिवई ) पदातिकटकाधिपतिं (देवं सहावेइ) देवं आकारयति, (सहावित्ता आकार्य (एवं बयासी) एवं इन्द्रः अवादीत् ।। (२०)॥ किं तदित्याह-(एवं खलु देवाणुप्पिआ!) एवं निश्च येन हे हरिनैगमेषिन् ! (न एअं भूअं) न एतद्भूतं (न ए भब्वं) न एतत् भवति (न एअं भविस्) न एतत् भविष्यति (जन्नं अरिहंता वा) यत् अर्हन्तो वा ( चकवहिवा) चक्रधरा वा (बलदेवा वा) बलदेवा वा (वासुदेवा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु चा) प्रान्ता:-अधमा- २० चाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा) दरिद्रा:निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) ॥३०॥ मिक्षाकाः-चारणादयः तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः || अतीतकाले (आयाइंति वा) आगच्छन्ति वत्तेमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले, २४ दीप अनुक्रम [२०] ~78~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy