SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [२] .......... मूलं [१८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१८] गाथा ॥१..|| पाल्य पसुर्विशतितमे भवे महाशुक्रे देवः, ततश्च्युतः पञ्चविंशे भये इहैव भरतक्षेत्रे छत्रिकायां नगर्या जितशत्रुनृपतेर्भद्रादेव्याः कुक्षी पञ्चविंशतिवर्षलक्षायुनन्दनो नाम पुत्रः, स च पोटिलाचार्यपाचे चारित्रं गृहीत्वा | यावज्जीवं मासक्षपणैविशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य || मासिकया संलेखनया मृत्वा षड्विंशतिसमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थितिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण ससर्विशे भवे ब्राह्मणकुण्ड-18 ग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः ब्राह्मण्याः कुक्षी उत्पन्नः, ततः शक्र एवं चिन्तयति (जन्नं अरहंता वा) यत् एवं नीचैर्गोत्रोदयेन अर्हन्तो वा (चकवटी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा ( अन्तकुलेसुवा) अन्त्याः-शहास्तेषां कुलेषु वा (पन्तकुलेसुवा) प्रान्ता-अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिकूखागकुलेसु वा) भिक्षाका:-चारणादयस्तेषां कुलेषु वा (माहणकुलेसुचा) ब्राह्मणानां कुलेषु वा (आयाईसुवा) आगता अतीतकाले (आयाइंति धा) आगच्छन्ति वत्तेमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले। (कुञ्छिसि ) कुक्षौ (गन्भत्ताए) गर्भतया (वक्कर्मिसु चा) उत्पन्ना वा (वकर्मति वा) उत्पद्यन्ते वा (वकमिस्संति वा) उत्पत्स्यन्ते वा, परं (नो चेवणं) नैव (जोणीजम्मणनिकखमणेणं) योन्या यत् दीप अनुक्रम [१८] ~75~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy