SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] ........... मूलं [१८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१८ गाथा ||१..|| कल्पना हरिवंसकलुप्पत्ति'सि सा कुत्रचिन्नगरे केनचिद्राज्ञा वीरकशालापतिभार्या वनमालानानी सुरूपेति आश्चर्यदव्या०१खान्तःपुरे क्षिसा, स च शालापतिस्तस्या वियोगेन विकलो जातो, यं कश्चन पश्यति तं वनमाला वनमालेति | शकम् जल्पयति, एवं च कौतुकाक्षिप्तैरनेकै.कैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टः, ततश्चा-1 ॥२५॥ स्माभिरनुचितं कृतं इति चिन्तयन्तौ तौ दम्पती तत्क्षणाद्विद्युत्पातेन मृतौ हरिबर्षक्षेत्रे युगलित्वेन समुत्पन्नौ, शालापतिश्च ती मृतौ श्रुत्वा आः पापिनोः पापं लग्नं इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्वा 18 व्यन्तरोऽभूत, विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्-अहो इमी मद्वैरिणी युगलसुखं अनुभूय देवो भविपाध्यतस्तत इमी दुर्गती पातयामीति विचिन्त्य खशक्त्या संक्षिप्तदेही ती इहानीतवान्, आनीय च राज्य दत्त्वा सस व्यसनानि शिक्षिती, ततस्तौ तथाभूतौ नरकं गतौ, अथ तस्य वंशो हरिवंशः, अत्र युगलिकस्यात्रानयनं शरीरायुःसंक्षेपणं नरकगमनं चेति सर्व आश्चर्य (७) 'चमरुप्पाओ'ति चमरस्य-असुरकुमारराजस्य उत्पाता, स चैवं-पूरणनामा ऋषिस्तपस्तप्त्वा चमरेन्द्रतया उत्पन्न:, स च नवोत्पन्नः शिरस्थं सौधर्मेन्द्रं विलोक्य कोपाक्रान्तः परिघं गृहीखा श्रीवीरं शरणीकृत्य सौधर्मेन्द्रात्मरक्षकांनासयन सौधर्माव-RI तंसकविमानवेदिकायां पादं मुक्त्वा शक्रं आक्रोशयामास, ततो रुष्टेन शक्रेण जाज्वल्यमानं वजं तं प्रति मुक्तं, ततोऽसौ भीतो भगवत्पादयो नः, ततो ज्ञातव्यतिकरण इन्द्रेण सहसाऽऽगत्य चतुरङ्गुलाप्रासं वजं गृहीतं, भगवत्प्रसादान्मुक्तोऽसीत्युक्त्वा चमरो मुक्तः, इयं चमरस्योर्ध्वगमनं आश्चर्य (८) 'अट्ठसयत्ति दीप अनुक्रम [१८] SANEducationing ~68~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy