SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ||..|| दीप अनुक्रम [PC] कल्प. सुषो व्या० २ ॥ २४ ॥ Jan Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ २ ] ............ मूलं [१८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: संभाषणं कर्त्तव्यं इतस्ततः सर्वेऽपसरन्तु, ततस्तैस्तथाकृते गोशाल आगत्य भगवन्तं अवादीत् भो काश्यप ! किमेवं वदसि यदयं गोशालो मङ्गलिपुत्र इत्यादि, स तव शिष्यस्तु मृतः अहं तु अन्य एव परीषहसहनसमर्थं तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवतिरस्कारं असहमानी सुनक्षत्रसर्वानुभूती अनगारौ मध्ये उत्तरं कुर्वाणी तेन तेजोलेश्यया दग्धौ स्वर्ग गती, ततो भगवता उक्तं-भो गोशाल ! स एव त्वं नान्यो, सुधा किं आत्मानं गोपायसि ? न ह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चिचौर आरक्षकैर्दृष्टोऽङ्गुल्या तृणेन वा आत्मानमाच्छादयति स किं आच्छादितो भवति १, एवं च प्रभुणा यथास्थितेऽभिहिते स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच सा च भगवन्तं त्रिः प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तथा च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षण्मासीं यावल्लोहितवचबाधां अनुभूतवान् तदेवं नामस्मरणशमित सकलदुःखस्य भगवतोऽप्येवं यदुपसर्गस्तदाश्चर्यं (१) 'गन्भहरणं' ति गर्भस्य हरणं- उदरान्तरमोचनं तत् कस्यापि जिनस्य न भूतपूर्वं श्रीवीरस्य जातं इत्याश्वर्यं २ 'इत्थीतित्थ' न्ति १ कर्मेदमात्रजन्येयं न गोशालक तेजोलेश्योद्भवेति तु सूत्रानवबोधत एव । २ यथा महीजिनस्य स्त्रीत्वेन प्रतिमादि न क्रियते आश्चर्यरूपत्वात्तस्य तद्वदिदमपि न कल्याणकतामञ्चति, न च स्थानवस्तुप्रभृतिभिः स्पष्ठे व्यापके व्याख्याने व्याप्यकल्याणकन्याख्यानस्य ग्रहणं बुद्धिमत्तामर्ह, स्पष्टं चोक्तं कल्याणकपरिगणनायां वीरस्य च्युतिजन्मदीक्षा केवलमोक्षरूपाणां पञ्चकमेव कल्याणानां पञ्चाशके चान्द्रकुलीनाभयदेवसूरिभिः For File & Personal Use O ~66~ अर्हदाधुउत्पत्तिवि चारे आसदशकं २० २४ ॥ २४ ॥
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy