SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१७] गाथा ||..|| दीप अनुक्रम [१७] कल्प. सुबो व्या० २ ॥ २३ ॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ २ ] ............ मूलं [१७] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्ति: : ति पूर्वभववैरिसुरानीत हरिवर्षक्षेत्रयुगलं तस्य वंशो हरिवंशस्तत्कुलेषु (अन्नयरेसु वा ) अन्यतरेषु वा (तह|प्पगारेसु विमुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र एवंविधेषु वंशेषु तत्र जाति:- मातृपक्षः कुलंपितृपक्षः, इदृशेषु कुलेषु ( आयाइंस वा ) आगता अतीतकाले ( आयाइति वा ) आगच्छन्ति वर्त्तमानकाले ( आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले, न तु पूर्वोकेषु ॥ ( १७ ) ॥ तर्हि भगवान् कथं उत्पन्न ? इत्याह--( अत्थि पुण एसेऽवि भावे ) अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः (लोगच्छेरयभूए) लोके आश्चर्यभूतः (अनंताहिं उस्सप्पिणी ओसप्पिणीहिं) अनन्तासु उत्सर्पिण्यंवसर्पिणीषु (विइयंताहिं समुप्पज्जइ) व्यतिक्रान्तासु इदृशः कञ्चित्पदार्थ उत्पद्यते, तत्रास्यां अवसर्पिण्यां इदृशानि दश आश्चर्याणि जातानि यथावसग्ग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसुराणं ६ ॥ १ ॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ ८ अ अट्ठसय सिद्धा ९ । अस्संजयाण पूआ १० दसवि अणतेण कालेणं ॥ २ ॥ व्याख्या- 'उवसग्गन्ति उपसर्गा-उपद्रवाः, ते हि श्रीवीरस्वामिनः छद्मस्थावस्थायां अग्रे वक्ष्यमाणा बहवोऽभवन् किञ्च - अस्य भगवतः केवल्यवस्थायां अपि स्वप्रभावप्रशमित सर्वोपद्रवस्यापि स्वशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतः तथाहि एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोऽपि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततो द्वौ जिनौ श्रावस्त्यां वर्तते इति लोके प्रसिद्धिर्जाता, तां श्रुखा श्रीगौतमेन भगवान् पृष्टः खामिन्! कोऽसौ द्वितीयो जिन इति खं ख्यापयति ?, श्रीभगवानुवाच ... अथ दश- आश्चर्याणां वर्णनं क्रियते For Pile & Fersonal Use On ~64~ अर्हदायुत्पत्तिवि चारः सू. १६-१८ २० २५ ॥ २३ ॥ २८ january.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy